________________ श्रीकतजटिविरचित शीनामाकाणाव्यक्तिम् / अन्यायात् स्वल्पदेवस्व-भक्षणादपि यद्यभूत्॥ शैव: श्रेष्ठी सप्तकृत्वः, श्वाऽतो वै त्याज्यमेव ततः // 122 / / अन्वयः- यदि अन्यायात् स्वल्पदेवश्वाभक्षणात् अपि शैव: श्रेष्ठी सप्तकृत्व: अभूत्। अत: तत् याज्यमेव // 122 // विवरणम्:- यदि न न्याय: अन्याय: तस्मात् अन्यायात् सुष्टु अल्पम् स्वल्पम्। देवस्य स्वम् धनम् देवस्वम्, स्वल्पम् च तद् देवस्वम् च स्वल्पदेवस्वम्। अतीव अल्पम् देवधनम्। स्वल्पदेवस्वस्य भक्षणम्, तस्मात् स्वल्पदेवस्वभक्षणात् अतीव . अल्पदेवधनभक्षणात् शैव: श्रेष्ठी सप्तकृत्व: सप्तवारम् श्वा कुक्कुरः अभूत्। अत: तद् देवद्रव्यम् सर्वथा त्यक्तुम् योग्यम् त्याज्यमेव त्यक्तव्यमेव // सरलार्थ:- अन्यायात् अतीव अल्पदेवद्रव्यभक्षणात् अपिशवः श्रेष्ठी सप्तवारम् श्वा कुक्कुरः अभवत्। अत: देवद्रव्यम् सर्वथा त्याज्यम्।।१२२।। ગુજરાતી :-અન્યાયથી જરા પણ દેવદ્રવ્યનું ભક્ષણ કરવાથી શૈવ શેઠ સાતવાર કૂતરાના ભાવમાં ઉત્પન્ન થયો, માટે ખરેખર તે सायोग्य . // 122 // हिन्दी:- अन्याय से अत्यंत अल्पमात्रभी देवद्रव्य का भक्षण कर लेने से शैव शेठ को सात बार कुत्ते की योनि में जनम लेना पडा, इसलिये अवश्य ही वह त्याग करने योग्य है।।१२२।। मराठी:- अन्यायाने देवद्रव्याचा एक पास सुबा भक्षण केल्याने शैव शेठाला सात वेळा कुत्र्याचा जन्म घ्यावा लागला. म्हणून निश्चित ही त्यांचा सर्वथा त्याग करणे हेच योग्य आहे.॥१२२।। .. . English :- A richman who was very devoted to Lord Shiva and who is called as Shaiv, had to take the form of a dog seven times because he had utilized a part of God's wealth in an unjust manner. Therfore one should never ever cherish the thought of utilizing God's money.