________________ श्रीप्रेकतजारिशियित श्रीनामाकराजपरितम् / English :- Then he had to go to the seventh hell after completing his life as a fish. From there he was given the form of a sinall fish (the size of a grain of rice) Then he had to enter the seventh hell again to swim throught the sea of turmoils and acute torments. विपर्यासेन चण्डाल * स्त्र्यादियोनिषु पूर्ववत्॥ क्रमेण सेहे कष्टानि, षष्ठादिनरकेषु च // 120 // अन्वय:- विपर्यासेन चण्डालस्त्र्यादियोनिषु पूर्ववत् क्रमेण षष्ठादिनरकेषु च.कष्टानि सेहे||१२०॥ विवरणम्:- ततः विपर्यासेन वैपरीत्येन चण्डालस्य स्त्री चण्डालस्त्री। चण्डालस्त्री आदौ यासाम् ता: चण्डालस्त्र्यादयः। चण्डालस्त्र्यादयश्चता: योनयश्च चण्डालस्त्र्यादियोनयः। तासु चण्डालस्त्र्यादियोनिषु पूर्ववत् क्रमेण व्युत्क्रमेण कष्टानि सरलार्थ:- तत: विपर्यासेन वैपरीत्येन पुनः पूर्ववत् चण्डालरयादियोनिषु क्रमेण षष्ठादिनरकेषुच जन्म प्राप्य स: कष्टानि असहत।।१२०|| ગજરાતી :- ૧ળી પાછો વિપસ વડે (ઉલટી રીતે) ચંડાલ સ્ત્રી વિગેરે યોનિમાં તથા ક્રમસર છઠ્ઠી વિગેરે નારકીમાં પૂર્વની જેમ, G5 स ट स . // 120 // हिन्दी :- बाद में वापस विपर्यास से (उलटे क्रमसे) चांडाल स्त्री इत्यादि योनि से तथा क्रम से छठे वगैरे नोंमें पहले के जैसे ही उत्पन्न होकर असह्य कष्ट सहन किया|१२०॥ मराठी:- नंतर परत विपर्यासाने (उलट्याक्रमाने) तो चांडाल स्त्री इत्यादी योनीतून आणि सहावे नरक वगैरे मध्ये पहिल्या सारखाच उत्पन्न होत होत असंख्य कष्ट सहन करीत होता.।।१२०।। English - Then he had to swim back through all the turmoils of hell and the other forms numberically. From the womb of the level of a female seavenger, to the wombs of all the seven hells. Thus experiencing utmost torments and turmoils through all the levels. REKKINNERAREE