________________ হিত্মিন ল্যথাকছি / मराठा:- सिंहलद्वीपांत जाऊन सिंहाने तेथील राजाची कृपा (मर्जी) संपादन केली. नंतर इतर वस्तूच्या खरेदीमुळे काही लाभ होणार नाही असे वाटल्याने तो हत्तीदात गोळा करण्याच्या इच्छेने स्वयं एका निबिड अरण्यात गेला.||१११।। Englah :- After having settled in Sihaldueep, he gained the goodwill of the king of that dueep. Now Sinh . .. realized that I 2 would'nt gain profit in mere trade so he decided to engage himself in an extraordinary trade, as trading in tusks. So with the intention of collecting them, he entered a thick forest. * . . स तत्र दन्तिवाधाकै-दन्तवृन्दान्यथाऽऽनयत् / / पापद्रव्योण यत् पापे-ब्वव बुद्धिः प्रजायते // 112 // अन्यय:- अथ स तत्र दन्तिवधकै: दन्तवृन्दानि आनयत्। यत् पापद्रव्येण पापेषु एव बुद्धिः प्रजायते॥११२॥ विवरणः- अथवनगमनात् अनन्तरम्स: सिम्हः तत्र तस्मिन् विपिने दन्तिनाम् हस्तिनाम् वधका: घातका: दन्तिवधका: तैः दन्तिवधकैः हस्तिघातकै: दन्तानाम् वृन्दानि समूहा: दन्तवृन्दानि हस्तिदन्तसमूहान् आनयत, यत: पापञ्चम् तद् द्रव्यम् च पापद्रव्यम् तेन पापद्रव्येण पापधनेन पापेषु पापकर्मसु एव बुद्धि: मति: प्रजायते उत्पद्यते॥११२॥ सरतार्थ:- वनगमनात् अनन्तरम् स: सिम्हः तस्मिन् विपिने दन्तिवपकै: हस्तिदन्तान् आनयत् / यतः पापद्रव्येण पापकर्मसु एव बुदिः प्रजायते // 112 / / ગુજરાતી:- તે જંગલમાં હાથીનો વધ કરનાર માણસો દ્વારા હાથીદાંત મંગાવીને ખરીદ કર્યા. ખરેખર શાસ્ત્રકારોએ સત્ય જ વચન કહ્યું છે કે પાપથી સંચય કરેલ ધનથી પાપકારી અધમ કૃત્યો કરવાની જ બુદ્ધિ ઉત્પન્ન થાય છે. આપણામાં પણ એક સાદી કહેવત છે કે, “અન્ન તેવો ઓડકાર' માટે નીતિયુકત ધન ઉપાર્જન કરવામાં પ્રયત્નશીલ બનવું જોઈએ.૧૧૨ हिन्दी:- उस जंगल में हाथी का शिकार करनेवाले आदमियों द्वारा हाथीदाँत मंगाकर खरीदे। सचमुच शास्त्रकारों ने सत्य ही कहा है कि, “पाप से संचित किया हुआ.धन, पापकारी अधम कार्य करने की ही प्रेरणा देगा।" अपने में भी एक लौकिक सादी