________________ श्रीमेरुतुजत्रिविरचित श्रीनाभाकराजाचरितम् | विवरणम्:- ततः सुकृतं श्रावयिता यदि मानितं सुकृतं पश्चात् विधत्ते कुरुते तदा स: अपि न विद्यते ऋणं यस्य सः अनृण: ऋणरहित: पुण्यं भजतीति पुण्यभाक् भवेता किन्तु मानितं सुकृतम् न करोति चेत् अन्यथा विपरीतं भवेत्॥९८॥ सरलार्थ:- ततः सुकृतं श्रावयिता यदि मानितं सुकृतं पश्चात् वियत्ते। तदा स अनृणः पुण्यभा भवति। न कुरुते तर्हि विपरीतं भवति 98 // ગુજરાતી ત્યાર પછી સુકત સંભળાવનાર એ માનેલું સુકૃત પાછળથી કરે તો તે માણસ પોતાના દેવામાંથી છૂટે છે અને પોતે પણ પુણયનો ભાગી બને છે, પણ જે ન કરે તો તેથી વિપરીત ફળ પામે છે. 98 हिन्दी:- उसके बाद सुकृत सुनानेवाला यदि वह माना हुआ सुकृत बाद में कर ले तो वह मनुष्य अपने कर्ज में से छुट जाता है और वह भी (संकल्प लेनेवाला) पुण्य का भागीदार बनता है, लेकिन यदि वह न कर पायें तो उल्टा ही फल मिलता है।।९८॥ मराठी:- त्यानंतर मुक्त करण्याचे सांगणारा माणस जर ते संकल्पित सुकृत नंतर करतो तर तो माणूस ऋणमुक्त होतो आणि स्वत:मुला पुण्याचा हक्कदार होतो, पण तसे न केल्याने विपरीत परिणाम भोगावा लागतो.||९८॥ English :- If the man who says that he shall perform virtuous deeds, taking it as a solemn volition for a dying man then he shall be free from the bondage of his sins and thus becomes a claimant of his resolved merits. But if the man is not able to do thus, he shall inherit a very severe punishment for having wrongly pacified the dying man. अश्रावितोऽपि श्रद्धत्ते, सुकृतं यः कचिद्गगतौ। जानन् लानादिभावेन, सोऽपि तत्फलमाप्नुयात् // 9 // अन्वय:-व: अश्रावित: अपि सुकृतं श्रद्धत्ते, क्वचिद, गतौ ज्ञानादिभावेन जानन सोऽपि तत्फलम् आप्नुयात् // 9 // विवरणम्:- य: सकृतम् न श्रावित: तथापि सुकृतम् प्रखते। ततः कचिद् कस्याश्चित् गतौ शानमावी यस्य सः सानाविः। सानाविश्वासौ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.