________________ श्रीमेकतजासूरिविरशित शीनामाकराजाचरितम् | English :- Saying thus the God (Myantar) said that it was time for him to leave. Before leaving he asked the king to always carry out two pilgrimages every year, in his name. The king readily complied to this request. यवस्तु दीयते चेत्तत्, सहस्त्रगुणमाप्यते॥ तहत्ते सुकृते पुण्यं, पापे पापं च तद्गुणम् // 9 // अन्धयः- यत् वस्तु धीयते तत् सहस्त्रगुणम् आप्यते। तत् सुकृते दत्ते चेत् पुण्यं सहस्त्रगुणमाप्यते पापे दत्ते चेत् पापम् तद्गुणं (सहस्त्रगुणम्) आप्यते।।९५॥ विवरणम:- यत् यस्तु दानरूपेण दीयते तत् सहस्त्रगुणम् आप्यते प्राप्यते। शोभनं कृतम् सुकृतं तस्मिन् सुकृते पुण्ये कर्मणि यत्ते चेत् पुण्यं सहस्त्रागुणमाप्यते। पापे पापकर्मणि पत्ते चेत् पापं तद्गुणं सहस्त्रगुणमाप्नोति।। सरलार्थ:- बदस्तु दाने दीयते तत्सहस्रगुणमाप्यते। पुण्ये कर्मणि वस्तु दत्तं चेत् पुण्यं सहस्त्रगुणमाप्नोति। पापे कर्मणि दत्तम् चेत् पापं सहस्त्रगुणमाप्यते // 9 // ગુજરાતી:- જે વસ્તુ દાન તરીકે આપવામાં આવે છે, તેની હજારગણી પ્રા થાય છે. વળી જે સુકત માટે અપાય છે તે પુણ્ય આપે છે અને જે પાપ-આરંભકારી કાર્યમાં અપાય છે તે તેટલા જ ગણું પાપ આપે છે. પા. हिन्दी :- जो वस्तु दान के रूप दी जाती है, उससे हजारगुनी प्राप्त होती है वैसे ही जो सुकृत के लिये दी जाती है वह पुण्य देनेवाली होती है और जो पापारंभ मे दी जाती है वह उतना ही गुना पाप देनेवाली हो जाती है।।९५॥ मराठी:- जी वस्तु दान म्हणून देण्यात येते, ती हजार पटीने प्राप्त होते. तर जी सुकृतांसाठी देण्यात येते, ती पुण्य देणारी बनते, तसेच जी पापांच्या आरंभासाठी देण्यात येते ती तितक्या पटीने पाप देणारी बनते.॥९५|| English :- A thing given as charity, shall be received in a thousand-fold, a pious deed is a merit earned and what is given for committing a sinful act, shall receive it in the same-fold. ओ