________________ भीमकतनासशिविरचित शीनामाकराजाचरितम् परं भवत्प्रसादेन,च्छुटिता नाऽत्र सम्शयः॥ ___ अत: स्थसेवकान् यावज्जीवं स्वीकुरु नोऽधुना॥८२॥ अन्धयः- परं भवतः प्रसाद: भवत्प्रसाद:, तेन भवत्प्रसादेन तव कृपया वयं च्छुटिता: मुक्ताः अभवाम् इत्यत्र संशय: न अस्ति / अधुना न: यावज्जीवं स्वसेवकान स्वीकुरु / / 82 // विवरणमः परं भवतः प्रसाव: भवत्प्रसादः, तेन भवत्प्रसादेन तव कृपया वयं च्छुटिता: बन्धनात् मुक्ता: अभवाम्। इत्यत्र संशय: सन्हा नाऽस्तिा अत: अधुना इदानीं त्वं न: अस्मान् यावत् जीवाम: तावत् यावनीवं स्वस्थ सेवका: स्वसेवका: तान् स्वसेवकान स्वीकुरु, अस्मान् स्वसेवकत्वेन अङ्गीकुरुष्व / / 82 // सरलार्य:- परन्तु भवतः कृपया एव वयं बन्धनात् मुक्ताः अभवाम्। इत्यत्र स्नेदहः नास्ति। अत: इदानी त्वं अस्मान् वावज्जीवं स्वसेवकत्येन स्वीकुरु // 8 // ગુજરાતી:- પરંતુ હે રાજન! આપની જ કૃપાદૃષ્ટિથી અમે છુટ્યા છીએ, એમાં સંશય નથી, માટે હવે આપ અમો સર્વને જીવનપર્યત આપના સેવક તરીકે સ્વીકારોદરા हिन्दी :- "लेकिन हे महाराजा आपकी ही कृपा से हम छूट गये हैं इसमें कोई शक नहीं है। अब आप हम सबको जिन्दगीभर के लिये दास के रूप में स्वीकार कर लो।"|८२|| मराठी:- परंतु हे महाराजा आपल्याच कृपेने आम्ही सगळे सुटलो आहोत यात काही संशय नाही. म्हणून आपण आम्हा सर्वांना जीवन असेपर्यंत दास म्हणून स्वीकारा.11८२॥ nglish :- But then they all agreed that, they were free just because of the king. So they surrendered themselves to the king and asked him to accept them as his humble servants. ANSAREERS NEW P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust