________________ श्रीमेकतुलासशिविरचित श्रीनामाकराजाचारितम् .. मेघ: लज्जवा कृष्णवर्णः बभूव / / 7 / / ગુજરાતી:- સમુદ્રપાલી રાજાએ તે શત્રુંજયગિરિ ઉપર મહાપૂજા, ધ્વજારોપણ વિગેરે પવિત્ર કાર્યોમાં એટલું તો પુષ્કળ દાન આપ્યું કે જે દાન જોઈને વૃશ્રિદાન કરતો મેઘ પણ લજ્જા વડે શ્યામ થઈ ગયો, અર્થાત અખુટવૃષ્ટિદાન કરતો એ પણ આ રાજના દાન આગળ પોતાને તુચ્છ માનતો લા પામી થામ થઈ ગયો.પા. हिन्दी :- समुद्रपाल राजाने शत्रुजय पर्वत पर भगवान की महापूजा और ध्वजारोपण इत्यादि पवित्र कार्योमें इतना दान दिया कि उसको देखकर सतत वृष्टिदान करनेवाला बादल भी शर्म के कारण श्याम हो गया // 7 // मराठी:- समुद्रपाल राजाने शत्रुजव पर्वतावर अर्हन्ताची महापूजा व प्वजारोहण इत्यादी कार्यक्रमात इतकी संपत्ती खर्च केली की ते पाहन सतत वृष्टिदान करणारा मेष सुखा लाज्न श्याम वर्णाचा झाला.||७|| English :- King Samudrapal performed the propitious puja of Lord Jinendra on the mountain, hoisted the sacred flag etc. The donation came fully in the holy actions. By seeing the donation, the Megh (cloud-king) became ashamed by showering rain and became black. It means that inexhaustible donation of shower of rainwater, the Megh also became black, comparing the donation of the king considering himself frail, felt ashameel and became black. विधायाष्टाहिका नागनामग्राहं जगत्पतेः॥ पूजादानादिसत्कृत्यैः स निधानार्धमव्ययत् // 76 // अन्यय:- नागनामग्राहं जगत्पते: अष्टालिकां विधाय पूजादानादिसत्कृत्यैः स: निधानाधं अव्ययत् // 76 // विवरणम्:- नागस्य नामानि नागनामानि नागनामानि गृहीत्वा नागनामग्राहं जगतां पति:जगत्पति:, तस्य जगत्पते: जगत्प्रभोः आधिनाथस्य अष्टालिकामहोत्सवं विधाय कृत्वा पूजाश्च दानानि च पूजादानानि पूजादानानि आदौ येषाम् तानि पूजादानादीनि च तानि सन्ति च तानि कृत्यानि च पूजादानाविसत्कृत्यानि, तैः पूजावानाविसत्कृत्यैः निधानस्या निधानाध अव्ययत् व्ययीचकार // 76 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.