________________ * ** अनिरुतुझलिखिएशित कीनामाकरणाचरितम् ] # HITTER शीमिकतुमभूतिविरचित शीनामाकाजाचारितम् watching. Aromatic liquids were being sprinkled on the ground on which clear "fillots' (Swasllikas) were drawn. विचिभोल्लोचसम्पूर्णाऽऽपणश्रेणिविराजितम् / / समुद्रपालभूपाल: सोत्सवं प्राविशत् पुरम् // 72 // अन्धयः- समुद्रपालभूपाल: विचित्रोल्लोधगम्पूर्णाऽऽपणश्रेणिविराजितं पुरं सोत्सवं प्राविशत् // 72 / / विवरणम:- समुद्रपालभूपाल: विचित्रा: जन्लोचा: येषु से विधिनोल्लोचा: विचित्रोल्लोचा थतेसम्पूर्णाक्ष आपणाचत विचित्रोल्लीचसम्पूर्णाः / विचित्रील्लोचसम्पूर्णाश्च ते आपणाश्च विचित्रोल्लोचसम्पूर्णापणा:। विचित्रील्लांचसम्पूर्णापणानां श्रेणिभिः पक्तिभिःविराजितं विचित्रोल्लोचसम्पूर्णापणश्रेणिविणजित श्रीकानपूर पुरं उत्सवेन सह यथा स्यात् तथा सोत्सर्थ प्राविशत् प्रविवेश // 72 // गर्थ:- समुद्रपालभूपाल: यस्मिन् पुरे आपणाः विचिौः उल्लोचैः चन्द्रकै: विराजमाना:,विवियः वस्तुभिश्वपूर्णाः सरिता एतादृशानामापणानां श्रेणिभिः यत्पुरं विराजितमस्ति। तत्पुरं सोत्सवं प्राविशत् // 72 / / * ગુજરાતી - રંગીબેરંગી વિવિધ પ્રકારના કિંમતી ચંદરવા લગાવી દીધા છે, એવી બાલથી ભરપૂર બનેલી દુકાનોની પંક્તિાથી શોભી રહેલા શ્રીકાંચનપુર નગરમાં પ્રવેશ કર્યો. 72aa. हिन्दी:- समुद्रभूपाल राजाने जिसके अंदर रंगबिरंगी विविध प्रकार की कीमती चादरें लगा दी गई है समाल से भरपर बना हई दुकानों की श्रेणियों से शोभायमान श्री कांचनपुर में प्रवेश किया // 72 // मराठी:- समुद्रभूपालराजाने, जेथे विविध रंगाच्या मूल्यवान चादरी लावलेल्या आहेत अश्या मालांनी भरपूर असलेल्था दकामांच्या रांगांनी शोभावमान झालेल्या त्या कांचनपुरांत प्रवेश केला.||७२।। English :- The shops that contained exquisite types of polychromatic canopies of cloth, decorated their shops with them, in order to increase the radiance and magnificance of the city, Kanchanpur, he entenul in it. म