________________ श्रीमेकतुणसूरिविरछित शीनामाकराणाकारिता REET विवरण:- श्रियायुक्तं शत्रुजयतीर्थ श्रीशत्रुभयतीर्थ तस्मात् श्रीशत्रुअयतीर्थत: चतुर्भि: योगनैः अर्वाक यूरे श्रीकाशनपुरे मामा पुरे नगरे सरस: तीरं सरस्तीरम् तस्मिन् सरस्तीरे सरसीतटे स: यावत् भुक्ते भोजनाविकं कुरुते तावत्..॥ . यावत् सः श्रीकाशनपुरे मरसीसटे भोजनाविकम करोति तावत् तत्र तस्मिन् पुरे न विद्यते पुत्रः यस्य स: अपुत्रः सम्मिन् अपुरे निपुषिके भुवं पातीति भूपः तस्मिन् भूपे नपे मृते पञ्चत्यम् गते सति मन्त्रैः अधिवासितानि मन्त्राभिवामिताभिः अन्धाधिवासितैः पञ्चभिः विव्यैः तत्र आगत्य मषा हर्षेण तस्मै समुद्राय राज्यं ददे अवीयत // 18 // सरला:- श्री शत्रुञ्जयतीर्थत: चतुर्भि: योजलैः अर्वाक् श्रीकुसुमपुरे नाम पुरेस: सरस: तीरे यावत् भुक्ते भोजनादिकम कुरुते तावत् // श्री काचनपुरे सरसीतटे सः यावत् भोजनादिकं करोति तावत् तत्र पुरे निपुत्रिक: नृपः अम्रियत। अतः मन्त्रायिवामितेः पञ्चभिः दिव्यैः तत्र सरसीतीरे आगत्य हर्षेण समुद्राय राज्यम् ददे / / 18 / / ગુજરાતી:- શ્રી શત્રુંજય તીર્થથી થાર યોજન દૂર શ્રીકાંચનપુર નામના નગરની નજીકના સરોવરને કા ને ભોજન ક૨વા બે છે. Ai, 67 // તે નગરમાં પત્રરહિત રાજ મરાગ પામવાથી મંત્ર વડે અધિકાશિત થયેલા પાંચ દિવ્યાએ માં ખાવી તેને હર્ષાદિત. २४ाय अ पु.॥६ // हिन्दी : जब शत्रुजय तीर्थ केवल चार योजन दूर रहा, तब श्री कांचनपुर नाम के नगर के पास ही सगवर किनारेवाभानकर ही रहा था, उतने में शहर में पुत्रहीन राजा की मृत्यु होने से मंत्रो द्वारा अधिवासित हुए पांच गान वा आवर का हर्ष के साथ राज्य अर्पण किया // 68 // मराठी :- जेव्हा शत्रुजय तीर्थ फक्त चार योजन दूर राहिले होते तेव्हा कांचनपुर नावाच्या नगराजवळ असलेल्या एका सरोवराकाठी तो जेवत होता. तितक्यात त्या नगरातील निपुत्रिक राजा मरण पावल्याने मंत्राने अधिवासित झालेल्या पांच दिग्यानी तेथे येऊन त्याला हर्षाने राज्य अर्पण केले.॥४८॥ English :- He went ot the city named Shri Kanchanpur far from Shantrunjay by 4 yofans a lake near to the