________________ धर्मः | नीतता 15 // विषयेषु च वैमुख्यं 16 / विवेको 17 मृदुनाषिता 17 // 3 // सर्वधर्मशिरोरत्नं / / टीका दयाधर्मः सदोत्तमः 15 // विधिवत्संघपूजा च 20 / सर्वत्रामी न सगुणाः // 4 // धर्माधर्मादिका मेनां / संघपूजावसानिकां // वदयेऽहमधिकाराणा-मानुपू]ह विंशति // 5 // व्याख्या-तत्र धर्माधर्मी प्रतीतो, तावत्र प्रकरणे जाणिष्येते, इति क्रिया सर्वत्र योज्या, जिनपूजेत्यादिचतुष्टयं सु. गमं. संसारासारतामतिरिति संसारस्यासारता संसारासारता, तस्यां मतिः संसारासारतामतिः, सा चात्र जणिष्यते, शोकशंकोः शोककीलस्य समुबेदः सर्वथा विनाशः. चेतसश्चित्तस्य निष्कषायि. ता कषायकाबुष्यरहितत्वं. सर्वलोकविरुघानां सर्वलोकस्य सकलशिष्टजनस्य विरुधानि विरोधवंति कर्माणि सर्वलोकविरुडानि, परुषता वा तेषां दुरतो दरेण परिवर्जनं परित्याग इति, इतः पदनवकं सुगममेव. तथा सर्वधर्मशिरोरत्नमिति सर्वधर्माणां शिरोरत्नमिव चूडामणिरिव दयाधर्मो दयैव धर्मो दयाधर्मः, सदा सर्वकालमुत्तमः प्रधान इति. विधानेन विधिवविधिपूर्वकमित्यर्थः, संघपूजा साधुसाध्वीश्रावक श्राविकालदणचतुर्विधश्रमणसंघसपर्या कर्तव्येति तात्पर्य मिति. सर्वत्र सर्वप्राणिष्य | म एते न नैव सद्गुणाः शोजनगुणा जवंतीति गम्यते. तथा धर्माधर्मावादी यस्याः सा धर्माधर्माः / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust