________________ गर्भापहारसिद्धि - घोडशिका स्यात् पतिर्जिनताजषां - नाजुषां न गणिनां ताडग्विधानान्विता.. सेवा नहि नीचता निगदितेयासम्भवा कहिचित् // 10 // विप्राणां यदि सन्तती मुनिपतिः कुर्याजिनेशोदवे. व्यावं समशत्रुमित्रजनतः सत्यं तदियान्वितः। तत्तस्याः किमु मोक्षसम्पदमिमां नो वारयेद् वाङमये. श्रीमन्तो द्विजवंशमौक्तिकसमाः कल्पे स्वयं पत्रिते // 11 // यातो मोक्षपदं श्रुते निगदितः श्रीवीरमात्रा समं, देवानन्दपदान्वितर्ष भयुतो दत्तो जिनेशः (न्द्रः) पिता। माराध्यानघमयमं गुणगणश्रेणि समारुह्य स, शुद्धात्मा आपकाश्रितां द्विजकुले द्वषस्य नास्तितः // 12 // कल्पोक्ता मुनिपावली न वितथा पाषाणलेखेषु यत्, प्राच्येषु प्रविश्यते फुटतया कालेऽपीदानीन्तने / नग्नाटप्रभवात् मताद्विलिखिता वाणिज्यमुख्यान्वया, तत् कल्पोक्तमशेषमाश्रयति भुत् (विद्) नग्नाट हित्वाग्रहम् / / निन्दा श्रीजिनराजवृत्तविषये चीर्णा भवाम्मोनिधी, श्राम भ्राममशेषदुःखनिचये विन डयेत् प्राणिनम् / वदत् सत्यपथादपेनमुदितं स्तोत्रं तदीयं न कि, यभिखिलापमुक्-पथमिताः स्वान्याश्रिताः सगिरः॥ सम्पूणों जिनराजसंस्तव इहाशेषनएधोऽनलो, यत् सद्भूतमुपेयते निजपरागीकारज्मन् वदेत् / NATURE P.P. Ac. Gunratnasuri M. Gun Aagadhak Trust ned by CamScanner