________________ * श्रमण-दिना इत्यच्चारे द्वादश भवन्ति ते द्वादशैव नृजलेऽपि (प्रश्रवणे)। __स्यादेव चतुर्विंशतिस्त्रयः पुनः कालमाश्रित्य / / 338 / / स्थण्डिलदेशप्रेक्षा, कृत्वाऽशनपानके परिष्ठाप्य / विस्मृतमम्बरवसतिप्रमुखं प्रतिलेखयेत्किञ्चित् // 339 / / एक लघुवन्दनकं गोचरचर्याप्रतिक्रमण वेषयम् / दत्त्वा ततो द्वितीयेन, तेन कुर्यादिहोत्सर्गम् / / 340 // अर्धनिमग्ने बिम्बे, भानोः सूत्रं भणन्ति गीतार्थाः / इतिवचनप्रामाण्यावसिकावश्यके कालः // 341 / / अथवाऽप्येतन्निाघाते मुनयस्तथा प्रकुवीरन् / - आवश्यके कृते सति, यथा प्रदर्येत तारकात्रितयम् / 342 धर्मकथादिव्यग्रे, गुरौ तु मुनयः स्थिता यथास्थानम् / सूत्रार्थस्मरणपराश्चापृच्छय गुरु प्रतीक्षन्ते // 343 // आवश्यकं विदधते, पूर्वमुखास्तेऽथवोत्तराभिमुखाः / श्रीवत्साकारस्थापनां समाश्रित्य तिष्ठन्तः // 344 // आचार्या इह पुरतो, द्वौ पश्चात्तदनु त्रयस्तस्मात् / द्वौ तत्पश्चादेको, रचनेयं नवकगणमानात् // 345 / / मुनियगलकेन विधिना, कालो ब्याघातिकस्तथा ग्राह्यः / / तस्मिन् यथा समाप्ते, सन्ध्याया अप्यपगमः स्यात् / 346 कुर्वीत स्वाध्यायं, मुनिवर्गों यावदादिमाहाम् / विश्रामणां च कुर्यात्. सुबाहुमुनिरिव यतिजनस्य / 347 P.P. Ac. Gunratnasuri M. un Gun Aagadhak Trust ned by CamScanner