________________ काश्यां सुपार्श्व जिनयुक् प्रभुपार्श्वनाथः, स्वस्तावि तेन मुनिना विततेन प्रेम्णा / श्रेयांसनाथ उदितः पुरि सिंहनाम्न्यां, चन्द्रावतिपुरि जिनेश्वरचन्द्रकान्तिः // 5 // सम्मेतगा जिनवराः प्रणताः खयुग्मं, वड्डागरे चरमतीर्थपपादयुग्मम् / यत्र वालिकसरिद्वहति प्रकाम, यस्याभिधानमभवत् पुरजम्मिकेति // 6 // श्रीवासुपूज्यजिनराड नगमन्दरे च, .. - चम्पापुरे सुविधिरानुतसाधुराना / काकन्दिके प्रचुरभक्तिभरेण नाथः, श्रीक्षत्रिये पुरि च माहनकुण्ड नाम्नि // 7 // कल्याणकत्रितयभूमिरिहान्तिमेशः. श्रीसुव्रतस्य पुरि राजगृहे चतुष्कम् / सच्छे यसां नगवरा विपुलादिकाश्च, जन्मोदधि लघु तरीतुमुदापोताः // 8 // पश्च स्तुताः सततभक्तिभृता प्रमोदात, श्रीवीरनितिपदं नगरी च पापा। . जन्मस्थलं च वडगाममिहेन्द्रभूतेः, कल्याणकनजपदं पुरि कौशलापाम् // 9 // P.P.AC. Gunratnasuri M.S Gun Aaradhak Trust ed by CamScanner