________________ पाथोभिहरिचन्दनैः सुकुसुमेधूपैलिं संश्रितैः, पुष्पैः शुद्धफलैस्तथामिषवरैः पूजा तता नित्यशः। येनानन्तफलाप्तिसाधनसहा (तये समजनि) द्रव्योत्थिता भावयुग. नि०।६।। भव्यानां भविकाप्तिलम्पटहदां या कल्पवल्लीप्रभा, द्रव्यारम्भविनिर्गताऽखिलविदां चैत्यावलीवन्दना / / येनात्माखिलसम्पदाम्बुजभिदे सूर्यप्रभा लम्भिता, नि०।७। चित्रं मोक्षप्रदाप्तिजातमनिशं रूपं निरूपं श्रितां, मुक्तानां जिननाथतापदजुषामोकः कृतं मुक्तिदं / येनावापि शमेशसाधितपथालीनेन शुद्धात्मना, नि०।८। लीलालीनहृदः प्रभूतरुचयः देवाः सहस्रा भुवि, संज्ञासंस्मृतिमात्रकृत्तदुरिताश्चिहनेन सिद्धिप्रदाः / त्यक्ता दुर्गममार्गमंहतिहरं सत्यं श्रितो येन च, नि०।९। गर्भे येऽवतरन्त आदिमपले स्वप्नांचतुर्भिर्युतान् , दर्श दर्शमचीकृतन् स्वजननी मोदोधुरां तीर्थपाः / कल्पद्रोरिव वृद्धितः सुखकरा येनाशु श्रद्धां श्रिता, नि०।१०। प्राग्जन्माधिगतान्यथाऽच्यतियतानीद्धानि बभ्र र्जिनाः, प्रव्रज्याग्रहणादनु स्थितिजुषो ज्ञाने मनोवेदिनि / सर्वज्ञाः समबोधरोधदुरितध्वंसान मतास्ते विनाः, नि० // 11 // त्यक्त्वा मोहमयी विवोधमहिमप्राग्मारतोऽगारितां, श्रामण्यं समुपागताः सुरनरैर्ये सेहिरे विप्लवान् / संदृब्धान् सपरीषहान् गतवृषो देवा मतास्तीर्थपाः, नि०।१२। P.P. Ac. Gunratnasuri M. n Gun Aaradhak Trust ed by CamScanner