________________ श्री गिरनार-चतुर्विशतिका / / श्रीउज्जयंतगिरिराजमुदारतीर्थ, भव्याः सदा नमत नम्रसुरासुरेंद्रम्, श्रीनेमिनाथजिनपादपवित्रितं तद् यस्माल्लभध्वमचिराच्छिवसम्पदं द्राक // 1 // सामान्यतोपि जिनराजविहारभूमिरागाढदर्शनकरी भविनां स्वभावात् / यदर्शनाद्भवति भव्यततेर्जिनानां, तीर्थाश्रिता शुभकृतिः सततं प्रशस्या // 2 // एकस्यापि भवेजिनस्य धरणिः पावित्र्यसम्पद्वती। विश्वव्यापिसुखाद्वयाकरपरं कल्याणकं जायते। ___ यत्रैकं त्रितयं परं जिनपतेस्तेषामभूदन भोः, श्रीनेमीशितुराप्तसम्मततमं तत्तीर्थमेतद्वरम् / 3 / / सैन्यान्मोहमहीपतेः पुरवरादिस्थानसंस्थाद्भयं शृङ्गारादिरसाञ्चिताद्वरतरस्याराममुख्यवृतात् / बिभ्राणाः शिवसम्पदे शुचितरं धामाजनं प्राप्नुयुस्तस्यावश्यमुदित्वरं फलमिहोद्दष्टुं गतोऽमुंजिनः // 4 // ___ यद्वा तां नृपबालिका नवभवसम्बन्धबन्धोद्धरां, छित्त्वा सर्वकुटुम्बरागनिगडान् मोहादिजानान्तरान् / पाशान् संयममाश्रयितुममलं स्थानं गिरीन्द्रोपगा द्राग गन्तुमुपादिशन् जिनपतिरेत्याग्रहीत संयमम् / / 5 / / P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner