________________ सिद्ध-पत्रिंशिका / जानानि सर्वाणि बनावृतानि, जीवस्वरूपाणि सदा दधासि / परं न लेख्यं प्रतियान्ति कोटी-श्वरालये रीरिगणा यथान / / चिन्तामणि धारयति स्वचित्ते, परं भवेद्व श्रमणाम उचः। तथैव कैवल्यमनुतणं दधत, सदैव चित्सौख्यपरोऽसि मान्यः॥ अदणोर्यगं यद्वदधिष्ठितं स्यानान्योऽन्यघाति न सहायक / युगं तथा केवलमाश्रितो विभुः, प्रतिक्षणं किन्न बुधेश्वराय॑ः / / यथाकविज्ञो गुणयुक्तभागे, क्रमाश्रितः स्याजिन ! तद्वदेव / न चेन्द्रियार्थानुभवं : पनो, विदनशेष गुणवस्तुजालम् / 4 / शक्तस्य यूनो गमने यथेह, नापेक्षणीयो घनयष्टिमारः। यथास्थसौख्यै निजरूपजाते, प्राप्ते प्रभो ! ते शुभकर्मसौख्यम् / / यथेह विद्वनयने चिदब्धौ, लीने सुखानां ततिमाश्रयेते / तत्केवलाप्त्या सुकृतस्य ते विभो ! ममः सदात्मा निजभानसौख्ये // 6 // नित्यो विमो! ते सुखदुःखवेद्य-कर्माणुनाशोऽस्ति परं समर्थः निर्णित्त संख्यैकरसो यतो न, यूनो ह्यपेक्षा शिशुगन्त्रीप्राप्त्यै // कालोऽयं किल वस्तुजातनिवयं नित्यं स्वभावैः परा,- . पूर्वयोगवियोगरसिकैयुङ क्ते वियुङ क्तेऽपि च / सोऽयं चिन्मयतां परामविचलामाप्तामननां त्वया, दृष्ट्वा कि विललाप नाखिलखलध्वानः परं ते यशः // 8 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner