________________ जैनगीता। नव्यानां चेद् भवति न युतता. कोऽत्र मोक्षे विलम्ब............. स्तत्प्राज्ञानां शिवपथचरणे शस्त एवोद्यमोऽत्रः ||31|3= हितावगूढा हतकर्मशात्रवा-प्राप्तस्वधर्माः शिवधामसङ्गताः / / भवन्ति. संसारभृतां सुमङ्गला, अर्थात्रयस्तत्र सुमङ्गलस्य वै // 32 // स्वयं भवेद्यो भयलेशवर्जितो, भयं परेषां क्षपितुं क्षमः पुनः। . शरण्यमेषोऽत्र शिवं गतास्ततः, सर्वाघभीतेर्व्यतीताः शरण्यम् // 33 // लोकोत्तमत्त्वं गुणराशिलभ्यं, निष्पक्षकेषु. प्रवरात्मभावात् / सदातना ऊनविपर्ययोज्झिता, आप्ता गुणा येन कथं तथा ते ( तदाश्रयाः) // 34 // प्राप्त्यै शिवस्याऽलमुदासभावो, रत्नत्रयाराधनसम्प्रयुक्तः / नाग्न्यं न वेषों न विशुद्धजाति-वंशः कुलं नो भरतादिजन्म // 35) यथा गुडस्यापगताश्रयस्य, पूर्वाश्रया स्याद्विविधाऽसमाऽऽकृतिः / शिवं गतानां चरमाङ्गतुल्या-ऽऽकृतिः परं पूरणतोऽवमा स्यात् / / 36 / / ज्ञाने सदा दर्शनसंयुते परे, प्रयोगवन्तः सुखसम्पदाव्याः / / सदैकरूपाः स्मृतिजापचिन्ता-पूजापदार्हा भविनां तु सिद्धाः // 37 // जैनः स एप परमार्थतया शिवैषी, ' ' मोक्षस्य मार्गमनिशं पुरतो जनानाम् / .. यक्ति प्ररूढरतिको मुनिमार्गमर्थ, शेषं त्वनर्थमहितं दृढमार्गधारी.... // 38 // ____ अष्टादशोऽध्यायः // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust