________________ जैनगीता। .................. सम्यक्त्वं चरणं विनयाा, वैयावृत्त्यं सह पाठादोः / यान्यहत्पदकारणभूता-न्यहत्पूजादीन्यमितानि // 24|| यद्यपि पुण्यापुण्यक्षयतः , साध्या मुक्तिः शासनशस्ता / * तदपि च जिनपाऽऽदेशाः पुण्ये, कारणभूता न पुनर्दुरिते // 25 // अणिक्षय्याः प्रकृतयः पापाः, सर्वत्रास्ति क्षय आप्तोक्तौ / ...............प्रतिपदमेनोवृन्दस्यार्थः . // 26 // कपायतो भवति कर्मणां रसे, बन्धने विमात्रया सदाङ्गिनाम् / तदुक्तिरेनसो रसेन पुण्यगे, मन्दताऽनुगो रसोऽत्र गीयते // 27 // निर्जराकृते कृतान्यशेषधर्मसाधनान्यबन्धकानि सन्ति नो परं तदर्थिताऽत्र न शुभोऽपि पुद्गलाश्रयो निमित्त्यपीष्यते नहि // 28 // जिनेन्द्रवाङ्मयेष्वघानि निन्दितानि विस्तरात , कृपापि पापमाश्रितेपु दुःखितेपु सम्मता / . पुद्गलैः सुखं भवत् प्रशस्यते क्रियादरे, फलं वृषस्य मुक्तिवत् सुरालयोऽपि शम्यते // 29 // * मुक्त्यर्थमुदातमतिर्यदि सावशेपाऽ दृष्टो भवेत् सुरनराधिपऋद्धिपात्रम् / अत्रैत्य मुक्तिमपि साधयति प्रधानां, ....... मत्वेति पुण्यपथभृत्तु भवेत् स जैनः // 30 // . .... ..: : इति द्वादशोऽध्यायः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust