________________ 225 “आगमोद्धारककृतिसन्दोहे .. शून्याः सदैव गतयो न चतस्र आप्याः, उनको सम्यक्त्वबोधयुगलेन, न जातु मुक्तिः / . . एकस्य तत्र किमु कारणमुज्ज्वलं न, ..चारित्रमेव, यदिदं जिनपागमाऽऽप्यम् // 166 / / संयमः सदैव संवरोद्धुरो, निर्जरापि नवनवास्ति तत्र वै / .. नैव सोऽस्ति संयमादरात्, परं भवेदसौ जिनागमोद्धुरान् श्रितः।।१६७|| कपेण भेदेन तपेन शुद्धतां, यदागमानां ततिरुद्धरा धरेत् / / तदेव सामान्यतमास्ति विज्ञै-न चागमैरुज्झितमस्ति दर्शनम् / / 168 // द्रव्यैः समेतान् समपर्ययान् ये, ब्रुवन्ति ते मोक्षगमाय योग्याः / सदागमास्तैर्जिनसूरिधर्मा, भव्यः सदा सेव्यतमा भवन्ति / / 169 / / अष्टौ वरे जैनमतेऽत्र शासने, प्रभावकास्तत्र सदागमा छूितः।" 'आद्यो भवेत् प्रावचनी परे पुनर्विशेषका नैव तदुज्झिताः खलु / / 170 // भाषायाः समितिर्मता मतिमता वाचश्च गुप्तिः परा, - यः सर्वं दिवसं भणेदपि नरः शास्त्रोक्तवाचां विधौ / विज्ञीभूय परो नरो यदि पुनर्नवोशतीह क्षणं,.. नास्यामू उदिते, सदागममतिभूयान्नरः सर्वदा // 171 / / आदेशो नैव दत्तः करणविधिगतो नैव नैपेधिकोऽपि, शिष्याणां संयमादौ जिनपतिभिरिहैकान्ततो मोक्षमार्गे / उत्सर्ग सापवादं जिनपतिकथितं मोक्षमार्गप्रवीणा, मन्वानाः स्युस्तदेतद्वयनिगदपरो ह्यागमः सुज्ञमान्यः / / 172 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradha Trust