________________ 150 जैनगीता। ता। . सर्वाङ्गिकी कोऽपि करोति भव्यः , समस्तसङ्घ परमादरेण / सर्वत्र कुर्वन् प्रथमं द्विधा स्त्रियां, विशेषहीनं सधवाधवायाम् // 39 // श्राद्धीनां स्याद्धर्मक्षेत्रेऽमलत्वं, कुर्याद्येनोद्वाहकालेऽपि पूजाम् / धार्यो महिमाऽनून एषोऽपि ताहक, पापारम्भे साधयेद्धर्ममादौ // 40 // मतिर्या भवान्ते गतिः साऽपरत्रा, वाण्यत्र प्रत्यास्ति समानलेश्या / च्यवे भवे चेति विबुध्य सर्वा-नार्तान् सुनिर्मापयितुं यतेत // 41 / / आराधनां निर्मलभावपूर्णा, चतुःशरण्या शुभपापकर्मणोः / प्रशंसया निन्दनया च भावात् , स्वान्यातुरत्वे हि करोति वर्याम् // 42 // यथा परैः प्रेत्य सुरालयानां, मुक्तेश्च गीतः परिदायकत्वात् / महेश्वरः सर्वजनोपकारी, मिथ्येयमाराधनकारिका तथा // 43 // यान्ति प्रशान्ताः प्रभुभक्तिवाणी-प्रणोदिताः स्वर्गपदं शिवं वा / - तत्कारिका किं नहि कारिका हि दुग्धान किं म्रक्षणसर्पिराप्तिः // 44 // कुर्वन्ति वैवाहिकमत्र पुत्र-पौत्र्यादिकस्य निजबान्धवः / तथापि तच्चण्डक्षतिनिवृत्त्यै, नीतौ स्थिताः स्वर्गशिवाप्तियोग्याः // 45 // तथाविधोनीति पराभवेयुः, सत्कर्म कर्तुं शिवमार्गमेतुम् / अतः स्वकीयं कुलवंशयुग्मं, पुरा हि रक्ष्यं सुधियेति गीतम् // 46 // यथाऽऽर्यदेशः सुजनोपकारकृत् , सङ्गं विधायाहतसाधुचैत्यैः / वंशः कुलं वा मतिभाववत्यपि, विधाय तैः सङ्गमिहोपकारी // 47|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust