________________ जैनगीता। 147 स्तुतिस्तोत्रैः स्तौति प्रसितममलेऽर्हन्तमतितमे, गुणानां सङ्घाते जनिमुनिशिवाप्त्यादिजनिते / गृहस्थानामेषोऽमितगुणकरो भावमतिगतः, स्तवस्तेनाजस्रं विनयसहिते स्तौति गृहभाग् // 18 // प्रत्याख्याय निजात्मशक्तिनियतं प्रातस्त्यमादौ यम, सङ्घनाकृतमहतो गृहमितो यात्वा विशेत् सा विधेः / कृत्वा चार्चनमहतो बहुविधैः पुष्पादिभिर्भावतः, प्रत्योख्याय च निर्गता गुरुमुखाच्छास्त्रं श्रृणोतीष्टदम् // 19 // . आगत्याऽऽलयमाचरेद्विधिपरा धर्माङ्गदानं मुदा, यद्वा भाजनधारणं वितरतीशे साधवे दातरि / कुर्यात्पौषधपारणेऽपि यदिदं पम्फुल्यते दीपवज् , जैने शासन एष नो ऋणगतो न्यायः कदापीष्यते // 20 // धान्येन्धोऽम्वुविशोधने निलयगा सर्वत्र रक्षापरा, कुर्यात्कार्यमपायपापरहितं प्रेत्यावतारं हृदा / अग्रे कृत्य सुकृत्यदुष्कृतिफलं नो विस्मरेचित्ततः, श्राद्धयेषा द्वयमाप्नुते सुखकरं की ति परत्रामरम् // 21 // तीर्थानां विविधाहदादिमहिमाढ्यानां जनुःपावनाद्, यात्रा सत्कृतिसंयुता भवेतरी कार्याऽऽप्य सत्साधनीम् / सम्पत्तिं सहचारतत्परजनं चार्थस्य सिद्धौ फलं, ज्ञेयं, कष्टभरार्जितोऽर्थनिचयो दाताऽन्यथा दुर्गतिम् // 22 // धर्मः स्यात् प्रभुशासनोन्नतिकरः सत्यापितो जन्मना, दानं चेन्निरचं विधाय विधिवच्छीलं धृतं निर्मलम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust