________________ 141 जनगीता। धर्मादिकार्य सुसहायनिष्ठं, सहायका धर्मपराः सदैव / अनेकभेदां विदधीत भक्तिं, कुटुम्बिलोकादधिकार्यकारिणाम् / / 59 / / मनोऽनुसृत्याऽध्यवसायभावो-ऽन्येषां मनोवर्जितजातिकानाम् / तदन्यथात्वेऽपि ससाधने नरे, भवेत्प्रवृत्तिः सकला ससाधना // 6 // मनश्च कायेन तदीयवर्गा-नादाय निष्पाद्यत आत्मरूपम् / कायश्च जीवस्य गृहीतमन्धो-ऽनुसृत्य तद्रूपभवो यतः सः // 61 / / सुसाधुरत्नं नयहीनराद्ध-मशुद्धमत्त्वा स मुमोष गेहम् / ... वान्ते गृहेशं सममार्पिपत्त-दन्ने प्रजग्धे किमु नीतिहीने // 6 // चैत्यारम्भः प्रवरतरफलः श्राद्धवंशस्य कार्य, तन्नाद्रव्यं भवति च कनकं नीत्यनीत्योः प्रकारात् / तत्राऽऽरम्भे द्रविणमनयं यस्य तत्तस्य देयं, सङ्घस्याग्रेऽणुकनकविषये वाच्यमेतस्य सोऽर्यः . // 63 / / गृहस्थधर्म प्रवरं हि दानं, न्यायागतं तत्प्रथमं निरीक्ष्यम् / श्रद्धाक्रमाद्याः सुफलास्तदा स्यु-द्रव्येण शुद्धं यदि दानकार्यम् / / 64 // भाबो हि दाने फलदानदक्षः, परं न सोऽन्यायपथादराणाम् / समस्तमेतन्मनसा विचिन्त्य, कुर्यादसौ सद्व्यवहारशुद्धिम् // 65 / / न हिंस्रवृत्त्या न च कूटसाक्ष्यान्न चौर्ययोगान्न च वञ्चनेन / यद् द्रव्यमात्तं न कलोत्क्रमात्स्या-लाभक्रमो यत्र न लक्षितः - स्यात् // 66 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust