________________ .132 जैनगीता। श्रमण्याः. सत्कारं विपुलविधिना श्रावकजनो, विध्यान्नित्यं चेत् कुलमपि सकलं तत्कृतिपरम् / भवेदेवं धर्मोद्यमपरहृदः सर्व उदिता-.. : : जिनेन्द्रः सद्धर्माच्चलयितुमलं नाऽमरगणः // 70|| जैनोऽसौ धर्ममूलं विनयमधिगतो धर्मकार्योद्यतेषु, , साध्वीवर्गषु यस्माज्जिनगणयतिनां या गुणानां प्रसक्तिः / तां सवाँ मूलरूपां विशदतमगुणामेष वर्गों दधाति, मानं धत्ते गुणानां य इह नरगणो धन्य एषैव जैनः // 7 // . . इति अष्टाविंशोऽध्यायः / / एकोनत्रिंशोऽध्यायः / ( श्रावकाधिकारः) जैनो यो मनुते भवाब्धिमटतां सूक्ष्मान्निगोदावहि निस्सरणं नहि दुष्करं परकृतं लोकानुभावो यतः / . / सम्मील्याश्रितभव्ययाऽघनिचितिं दुःखित्वभावे धरन , :, निर्मायाऽल्पमसुश्रितं नयति तन्नेदं फलं स्वोद्यमात् // 1 // .... एवं क्रमेण समिलायुगयुक्तिवत्स, .. मोक्षस्य. भूमिमनधां नरतां च तत्र / . . देशं कुलं प्रवरजातियुतं लभेत, सुश्राद्धमेकमलमश्नुत आत्मयन्नात् // 2 // मोहस्य संस्थितिमयं क्षिणुतेऽप्यबोधा देकोनसप्ततिमितामधिकां च किञ्चित् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust