________________ जैनगीता। / तृतीयोऽध्यायः / (आचार्याधिकारः ) वन्देताऽऽचार्यवर्यान् सुगुरुपदपरान् मोक्षमार्णैकलीनांस्तीर्थशैस्तुल्यरूपान् प्रवचनशकटोद्वाहकान् गच्छनाथान् / सूत्रार्थादेशकर्तृन् प्रवरपटुमतीन् वादिवादेकतानान् , . नित्यं तीर्थस्य सारां विदधत उदयाकाक्षुकान् यः स जैनः // 1 // गते तीर्थनाथे समस्तज्ञसार्थ, शिवं यो वहेत् तीर्थभारं नितान्तम् / यथाऽस्तंगते वासरेशे निशेशे, प्रदीपो जगत्यां पदार्थप्रभासी // 2 // जिना जीवितान्तं : वहन्त्येव तीर्थं, सुतीर्थं तथाप्येत इहोदिता नो / - अघोद्घातकास्तीर्थरूपा मुनीशा, मताः शासनं यावदेते तदीशाः / / 3 / / जिनेशैः शिवाध्वा समस्ताङ्गिसाम्ने, सभायाः पुरः स्थापितो दोपमुक्तः / . मुनीनां शुचिश्रावकाणां परं तं, सदा सूरिवर्या वहन्ते प्रकामम् // 4 // कृतार्थों यथा सार्थवाहो जनानां, सुतप्त्याऽध्वनि प्राप्तविबाधनानाम् / तथा सूरिवर्याः सुदृष्टिप्रधानान् , निवार्याऽऽपदो मोक्षमार्ग नयन्ति / / 5 / / यथा तीर्थनाथान् समाराध्य सद्-गवश्यं भवे तीर्थनाथस्तृतीये / तथा सूरिवर्यान् समाराध्य जन्तु-स्तृतीये भवे तीर्थनाथत्वभाक् स्यात् / / जिनेशा भवेयुर्यथाऽऽशातिता द्राग् , भवानन्त्यमिथ्यात्वदानैकदक्षाः / मुनीशास्तथैवेत्यवजानते नो, जिनेनाध्वमन्तार इहाऽमलाभाः // 7|| परं सूत्रमल्पं यदाऽसौ विलुम्पेद्, भवानन्त्यमेतीह हित्वा सुदृष्टिम् / यदा तु प्रकाशेत सम्यक्तया तत् , स शास्त्रेण गीतः सुसूरिर्वरिष्ठः // 8 // सुदीक्षां समस्तैन उद्घातदक्षां, गृहीत्वा गुरोः पापही सुशिक्षाम् / समभ्यस्य सूत्रार्थयुग्मं समेत्य, ह्यपस्थापनां सव्रतयापनी प्राग् / / 9 / / P.P. Ac. Gunratnasuri M.S.