________________ - ~ IN सिद्धादयः किं स्युरमासुकजले स्थिताः 1 // 23 // नद्युत्तारे सुसाधूनां, न प्रतिज्ञाविराधनं, / त्राणं वेद्यतना . भागमो- सा किं, नष्टा पूजाक्षणेऽर्हताम् ? // 24 // अर्हतामर्चनीयाऽस्ति, निक्षेपाणां चतुष्टयी / परमेष्टिनमस्कारोऽ तोऽहं- II प्रतिमापू.. द्धारककृति- द्भ्यो नम आदृतिः // 25 // प्रातिहार्याष्टकोपेतो-ऽतिशयैश्चतुस्त्रिंशता / पञ्चकल्याणकमहै, र्युक्तोऽर्हन्नान्यथा- I जासिद्धिः विधः॥२६॥ अहंन्नामस्मृतिविम्बात्, सिद्धत्वादस्ति. द्रव्यता / कर्तुर्भावोऽस्ति तत्सिद्धथेन्निक्षेपाणां चतुष्टयी || सन्दोहे // 27 // स्थाप्योवाहन चेन्यक्षं, कथं नैपातिकं नमः / न चेत्पूजार्थता का नु, निपातक्रिययोभिदा // 28 // // 8 // | धर्म यस्य मनो नित्य, तं महन्त्यमरा यदि / धर्माकरं जिनं. नित्यं, किं न देवा महन्ति नु ? // 29 // ततायो गोलकल्पानां, सावद्याश्चेत् समाः क्रियाः। तीर्चने वन्दने च, का भिदा विदुषां भवेत् 1 // 30 // अव्रतेषु ध्रुवो हिंसादोषश्चेत्किम्बगारिणां / हिंसाभीतेनिरुध्यन्ते, जिनेन्द्रार्चार्चनादयः // 31 // योगः पङ्गरघागत्यां, चेन्नार्चा सकषायिणी / मनसा मोक्षमाधाय, सा स्यान्मुक्तात्मनां शुभा // 32 // इत्येवं प्रतिमारिपोहितकृते पद्यैरगहैंः कृता, द्वात्रिंशद्गणितैरिहार्हतमुदे श्रीसूर्यपुरे श्रुते,। आनन्दादिगणेशिना स्थितिमता वीर जिनं स्थापितुं, सचाम्रागमन्दिरे नवकृते ऋदैः परैः श्रावकैः // 33 // इति प्रतिमापूजा / प्रतिमापूजासिद्धिः (32) गणिनेड्यं: जिनेशार्क, ध्वस्तमोहान्धतामसं / शीतांशुमकुरगाढ्यं, विरहे सुखदं स्तुवे॥१॥ ये स्थापनां न मन्यन्ते, सूत्रोक्तामपि साहसात् / वदन्ति च न कल्याण-मजीवात्प्राप्यते. कथम् 1 // 2 // पृच्छामि ते कथं / साधो- तस्य कुरुसे महः / कथं चाजीवतासाम्ये, गुरोरासनवर्जनम् 1 ॥३॥अज़ीवा निहताः काल-सौकरेणाIN/ वढे यके / महीषाः दुर्गतेस्ते. तु, कारकाः किं त्वयेप्सिताः // 6 // कथं च वन्द्यते काष्ठा, प्रत्यहं तीर्थकृच्छूिता ? PLAc. Gunratnasuri M.S. 11 Coll Jun Gun Aaradhak Trust IEL