________________ // 74 // त्रेण विहीनानां, महोदयसुखं नहि। न च तज्ज्ञानहीनानां, ज्ञानं सम्यग्दृशां ननु // 2 // सम्यग्दृक् च शुभो / जीव-परिणामस्तु तत्त्वतः। स च मिथ्यात्वकर्माणु-शमनादेः शमादिभिद् // 3 // ज्ञायते स्वान्यगोऽप्येष, लिङ्गै- || शमनिर्णयः भागमो रुपशमादिभिः। तेषामुत्पत्तिराप्तेनो-दिता पश्चानुपूर्वीतः // ४॥न्यासस्तेषां यथामुख्य-मित्यूचे हरिभद्रराट् / व द्वारककृति विशिकायां, यतो नैवा-नुकम्पायुग हि नास्तिकः / / 5 / / जीवं भवान्तरं पापं, दुःखं च मनुते यदा / तदाऽऽः | सन्दोहे तेष्वनुकम्पेत. नास्तिकस्तु ततो बहिः // 6 // युक्तोऽनुकम्पया सत्त्वों, बिभेति दुःखसञ्चयात् / भवं च तन्मयं A ज्ञात्वा, निर्विन्देन कथं भवात ? // 7 // निर्विष्णश्च भवाज जन्तु-रपवर्ग विमार्गयेत् / परा संविग्नता चैवं, तदर्थी श्रयते शमम् // 8 // चिन्तयित्वेदमाप्तोक्तं, धार्य हृदयगं सदा / येन मिथ्योक्तिगरलं, न जातु दुःखदं भवेत् // 9 // अत्र केचिदनन्तानु-बन्धिनां शमनं शमं / लिङ्गमाद्य जगुर्यस्मान्नाभित्वेमान् यतः सुदृक् // 10 // विरुद्धकारणाभावो, हिनीत्येव विरोधिनं / जन्मव्याध्यादिरहितं, यथा सिद्धे सुखबजम् // 11 // अत्रान्ये प्रवदंन्त्येवं, चतुर्विंशतिसद्युतः / शमं पुमाननन्तानु-बन्धिनां कुरुते न किम् ? // 12 // किञ्च सास्वादनो जन्तु-रायो दयवान्न हि 1 / अन्वयव्यतिरेकाभ्यां, न तत् तद् गमकं भवेत् // 13 // किश्च चारित्रमोहस्य, भिदोऽनन्तानुबन्धिनः / तन्न तद्गमकं तेषां, शमनं जातु सम्भवेत् // 14 // लिङ्गं स्याद् व्यवहारार्थ, शमश्च न तथा भवेत् / अनन्तानां तथासौ चेत् , किं नान्येषां परेषु सः 1 // 15 // न चान्येभ्यो विशेषत्व-मनन्तानां समक्षतः / पक्षादिस्थितिमत्त्वं हि, न लिङ्गं स्थूरनीतितः // 16 // अन्यथाऽविरताः श्राद्धाः, तिर्यग्नरभवायुषोः। भवेयुबन्धकास्तस्मा-द्वेतुर्नास्य शमा भवेत् // 17 // सम्यक्त्वस्याग्रहाभावो, लिङ्ग स च श्रुतोदितं / स्पष्टमाचरतां सस्य, विरुद्ध सर्वथोज्झताम् // 18 // अत्र मेधाविनः केचित् , तशास्त्रपरिश्रमाः / जगुर्य आग्रहाभावः स कथं सदृशां भवेत् / / 19 // कथं च किंकृतो वा स्या-दाग्रहोऽसत्यवस्तुनि / मिथ्यात्वाचेत् न किं स्यात्स, सर्वेष्वेकेन्द्रिया // 74 // DHP.AC.GunratnasuriM.S. Jin Curr Aaradhak Trust In