________________ आगमो | सम्यक्त्व. भेदाः द्वारककृतिसन्दोहे आतैस्तद्वदन्येपि भवाश्रिताः // 25 // युग्मम् // श्रीगौतमगणेशोऽग्रे, जिनस्यागाद् बुभुत्सया / जाते चाभिगमे बुद्धः, प्राब्राजीच क्षणान पुनः॥२६॥ परेऽपि तादृशा जीवा. रुचिं ये दधुराहतीं / अभिगम्य परं नत्वं, तेऽपि च स्युस्तथाविधाः // 27 // आचार्येण नवाः श्राद्धाः, सुबुद्ध्यायाः कृताः पुरा। सुहस्तिना समाख्याय, विस्तराजिनशासनम् // 28 // परे तथाविधा ये स्युः, श्राद्धाद्यास्तेज सम्मताः / विस्ताररुचयो येन, बुद्धाः श्रुत्वा बहुश्रुतम् // 29 // श्राद्धः पतिः सुभद्राया, यथाऽचर्य व्रतोचयं / क्रियया प्रतिबुद्धः सन् , प्राप्तः सदृष्टिमुतमाम् // 30 // शान्ति विवेकसहितां, संवरं च यथाऽबुधत् / चिलातिः स्वातिदत्तश्च, सूक्ष्मादिश्रवणात् पुनः // 31 // एक इत्यादिवाक्यानां, विप्रो बुद्धस्तु सोमिलः / श्रुतेस्तद्वत्परे जीवाः, भवेयुः सूक्ष्मरुचयः // 32 // गोविन्दवाचकाद्या ये. पराजित्य व्रतं ललुः / पश्चादधीत्य षट्काय-धर्मदर्शकमागमम् // 33 // आर्हन्तं सत्यमाश्रित्य, ततः सम्यग्दृशोऽभवन् / तादृशा धर्मरुचयो, जीवा अत्र समीरिताः॥३४॥ यथा काचादिसंसर्गात, प्रकाशस्य भिदा भवेत् / दृष्टृणां ज्योतिषो नैव, स्थानाच्चात्र गुणे भिदा // 35 // एते भेदा निसर्गाद्या, दशोक्ता रुचिभेदतः। प्रतिबन्धविनाशस्य वैचित्र्यं नात्र लेशतः // 36 // प्रतिबन्धविनाशस्य, वैचित्र्यात् त्रिविधं मतं / क्षायिकादिविभेदं तु, सम्यक्त्वं श्रुतसागरे // 37 // कारकाद्या मेदा, विशेषावश्यके श्रुते / अनुष्ठ अनपातभिदैते स्युः, न परं तुचभेदतः // 38 // नि // 38 // निश्चयव्यवहाराभ्यां, द्रव्यतो भावतोपि च / ये भेदास्ते ज्ञेयकर्तृ-वैशिष्टथमेक्ष्य सम्मताः // 39 // इति सम्यक्त्वभेदविचारः / / - सम्यक्त्वभेदाः (26) अभिनम्य जिनेशाळि, भवाब्धौ पोतवद्धितम् / सम्यक्त्वे निर्णयं वक्ष्ये, मेदेषु स्वान्यबुद्धये // 1 // // 68 // Jun Gun Aaradhak Trust HIAC.Gunratnasuri M.S.