________________ आगमो द्वारककृतिसन्दोहे // 64 // Parama नाम्नैव व्यवहारात् , सत्यपि आर्यरथशिष्यत्वप्रसङ्गे तोसलिपुत्राचार्य शिष्यतयैव भणनात् भद्रगुप्ताचार्य- ASI निर्यामणायाः श्रीवज्रस्वामिनः पार्श्वेऽध्ययनस्य च भणनात् श्रीभद्रगुप्तवज्रस्वामिभ्यां समानकालभावित्वस्य निषद्या स्पष्टं ज्ञापनात् , केवलं वज्रस्वामिवृत्तान्तस्यासन्नत्वात् श्रीवज्रस्वाम्यार्यरक्षितानां सम्बन्धस्य दृढरूढत्वात् l विचार: | तदनन्तरं तद्वृत्तमाख्यातं स्मारितं बहुसमाभिधानेमार्यरक्षनाम्ना / अनाभोगविलसितं तदाख्यानं चेदभविष्यत् निरदेक्ष्यदायरक्षनाम्ना आर्यस्थशिष्यत्वेन चेति / .... - किञ्च-तत्रोपसंहारोऽपि इत्यार्यरक्षितस्वरूपमित्येव कृतः, न तु इत्यार्यरक्षस्वरूपमिति। कल्पान्तर्वाच्ये 53 श्रीवज्रस्वामिनि दशमं पूर्व तूर्य संहननं च व्युच्छिन्नं / 46 इतिश्रीवज्रस्वामिसम्बन्धः। आर्यरक्षितसम्बन्धश्चायम् ॥अपूर्ण / इति अनुयोगपृथक्त्वम् // . निषद्याविचारः (23) / निषद्याया विचारोऽथ, क्रियते बालबुद्धिना / प्रसिद्धिर्यनिषद्याया, जैने सार्वत्रिकी खलु // 2 // का शब्दार्थोन चेढ्या, प्रच्छनं प्रणिपत्य यत् / सर्वेषां गणधारिणां, तत् त्रिकं जिनराट पुरः॥२॥ जिनाश्च क्रमशः सर्वे, तान् वदन्तिस्म शासने / उत्पन्नं विगमं ध्रौव्यं, ततः सा त्रिपदी मता // 3 // कोट्याचार्या अतः पाहुः, स्वीयावश्यकवार्तिके / अङ्गप्रविष्टं तद्यत्स्यात्ः, त्रिपृच्छोत्थं श्रुतं समम् // 4 // एष एव च रूढोऽयः, शासने वर्ततेऽधुना / त्रिपद्युत्था ततः सर्वा, द्वादशाङ्गी प्रकीर्त्यते // 5 // आवश्यकस्य चूर्णौ तु, द्वादशाङ्गया / विधौ गणी। निषद्यात्रिक्रमादास्तायोऽन्यथा ताः परेषु तु // 6 // नन्याश्रूणौँ तु सूरीशैर्मतं भिन्नं ततो बुधैः / आसनं तु निषद्यार्थां, ज्ञायते तद्वचोगणात् // 7 // आहुस्ते गणिनः पूर्व, निषद्यामाश्रिता जगुः / / // 64 // MP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust