________________ आगमीद्वारककृतिसन्दोहे // 61 // चिकपिलासुरिसाङ्ख्ययोगाः पूर्वपूर्वमूला इति विदितचरं विदुषां / नास्तिकस्त्वात्मपरलोकायपलापमूलः, अनुयोगअपलापश्च प्रसिद्धिपूर्वकः, सा चैतेषां सर्ववित्प्ररूपणामूलेत्यपरेषां दर्शनानां जिनोक्तद्वादशाङ्गमूलत्वं प्रतिप- HI पृथक्त्वम् द्यमाना अपि स्याद्वादं तत्प्ररूपकांश्चैकैकार्थापलापिनो देशनिवाः। .. सत्यपि तीर्थे सूत्रोच्छेदवादिनः सर्वनिह्नवाश्च द्वादशाङ्गार्थप्रभवा इति सुगममेवावसातुमिति / ननु नामादिद्रव्यादिज्ञानादिनैगमादिविविधनयवरूपं स्याद्वादात्मकं च जैनशास्त्रं चेन्नयानां क्वावकाश ? इति / / ... जैनो हि धर्मो द्वथात्मकः, श्रुतं चारित्रं च / श्रुते व्याख्येयं व्याख्यानं च, व्याख्येयं व्याख्यानतात्पर्यकं, तत एव विवक्षाया अवगमात् / व्याख्यानं च परैः केवलसंहितादिभेदमिष्टं। जैनः / अनुगमे तत्तथेष्टमपि सूत्रानुकूलार्थयोजनात्मकेऽनुयोगे तु उपक्रमनिक्षेपानुगमनयरूपमिष्टमिति प्रतिशास्त्रश्रुतस्कन्धाध्ययनोद्देशालापकसूत्राणि नयानां विचारणापदवीयोग्यत्वं / अत एव 'नत्थि नएहि विहूणं, सूत्तं अत्यो य जिणमए किंचि'त्यविसंवायेव प्रवचनवचनम् / नन्वेवं नयानां प्रतिसूत्रार्थ व्यापकत्वे किमिति / पृथगनुयोगद्वारत्वमिति 1 / यद्यपि व्याख्यानाङ्गपरिगणनाय तव्याख्यानं पृथग्द्वारतया निर्दिष्टं तथापि व्याख्याने तु नयाः सूत्रादिना सहैव व्याख्यया भवन्ति / अत एव भाष्यकाराः-सुत्तं सुत्ताणुगमो, सुत्तालावगकओ य निक्खेवो / सुत्तष्फासियनिजुत्ति नया य संमगं तु वच्चंती'त्याहुः। . . ननु प्रतिसूत्रार्थ नयास्तहि कथमनुयोगद्वारादिषु पृथग्नयद्वारं तुर्यद्वारतया व्याख्यायते / भगवद्भ्य आर्यरक्षितेभ्यः परतः प्रतिसूत्रं तद्वयाख्यानस्यावरोधात्तथोच्यते व्याख्यायते प्रत्यध्ययन ज्ञानक्रियोभयनयव्याख्यानेन, परं सूत्राथौँ न कावपि तद्धीनी स्त इति प्रमाणद्वारे उपक्रमान्तर्गते तेषां व्याख्यानमादृतं / ततश्च सर्वेषां सूत्राणां प्रमाणपदमाप्तत्वनिर्णयस्तु तद्विचाराधीन एवं, परं दुष्षमाजीविनां Jun Gun Aaradhak Tu // 61 // SIP.AC. Gunratnasuri M.S.