________________ सन्दोहे BE // 43 // सान वर्षा , 'रुक्खहेट्ठावि पजोसवेयव्य'ति चूर्णिवचनात् / यद्यपि वर्षाऋतोरारम्भ आश्विनकृष्णप्रतिपदि, तथापि आगमो- 'ताहे भद्दवयः गोण्हस्स पंचमीए पन्जोसवेयव्य'ति 'अववाएवि सवीसतिरायमासाओ परेण अतिक्कमेउं न वट्टति'त्ति ज्ञातद्धारक- 'पविठेहि य भणियं-भद्दवयसुद्धपंचमीए पन्जोसविजति'त्ति च निशीथचूर्णिवचनादागेव प्रावूटपूर्तेर्भाद्रपदशु- पर्युषणा कृति- 0 क्लपञ्चम्यां तु वर्षाभावाभावादिष्वधिकरणापभ्राजनादिदोषाणां प्रावृडभाविनामभावात् पर्युषिता इति वक्तव्यं, वृक्षस्याधस्तादपि च पर्युषितव्यमेव / यद्यपि अशिवादीनि व्याबाधपश्चकान्तान्यपवादानि द्वयोरपि प्रावृड्वर्षापयुषितानां ग्रामानुग्रामविहारे तुल्यानि, तथापि वर्षासु ज्ञानादीन्यपवादपदान्यधिकानि ब्रुवद्भिर्भाष्यकारैः स्पष्टितमिदं यदुत-प्रावृषि षट्कायादिविराधनादिसम्भवात् क्षेत्रालाभादिभिर्विहारेऽनुज्ञायमानेऽपि ज्ञानाद्यर्थ न विहारस्यानुज्ञा, वर्षासु तदर्थमपि विराधनाया अल्पत्वादनुज्ञा, विराधनाया अल्पत्वादेव'वासासु णवरि लहुगे'त्युक्त्वा लाघवं दर्शितं / किंच-प्रावृषि वर्षाया मुख्यकालत्वात्तत्रैवागारिणामगारकर्म जातपूर्वमेव / एवं च निष्परिक गारलाभसम्भवमाश्रित्यैव पर्युषणाकल्पादिषु नियतावस्थानरूपपर्युषणानिरूपिते सन्दिग्धनियतवसनोक्त्यादिको हेतुविशेषो ज्ञातव्यः। एतेन च सन्दिग्धनियतावस्थानोक्त्योर्भेदो. विशेषहेतुस्तथैव / अभिवर्धिते वर्षे विंशतौ रात्रिषु चान्द्रे च सविंशतिरात्रे मासे व्यतिक्रान्तेषु नियतावस्थानोक्तिगृहिज्ञातपर्युषणारूपा कथं क्रियते ? इत्यारेकाया अपि सुखोन्नेयमेव / यतोऽभिवर्धिते वर्षे ग्रीष्मे हेमन्ते चाधिकमाससम्भवाद् गृहिणो गृहपरिकर्म वर्षणं / चारत एव भवति / एतेन समस्तेन नियतावस्थानेतरयोः विंशतिरात्रिसविंशतिरात्रमासलक्षणयोश्च षटकायविराधनाद्या आपतनाश्च दोषाः अधिकरणवजेनादिप्रयोजनं स्पष्टतयोक्तं। आषाढ्या अशीतिदिनातिक्रमे सांवत्सरिकपर्युषणाकरणस्य श्रावणशुक्लपञ्चम्यां वा तत्करणाकरणयोः किमायातमिति ? / यतः नियतावस्थानस्य गृहिज्ञातपर्युषणापरपर्यायस्य कृतिस्तु अभिवर्धिते विंशतौ रात्रिष्वतिक्रान्तासु श्रावण शुक्लपञ्चम्यां चान्द्रे च // 43 // / ' सविंशति रात्रे मासे आषाढ्या भाद्रशुक्लपञ्चम्यां चानुज्ञाता, तद् गृहिज्ञातपर्युषणासांवत्सरिकपर्युषणयोर्भेदाभावात्, / ' P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust