________________ आगमोद्धारक- कृतिसन्दोहे // 35 // रसोन्मिताः / ऋतवः षड् दिनैः षष्टथा, तिर्हानिः क्रमाद् भवेत् // 31 // युगमध्ये भवेत्पौषो, वृद्धः शुचिस्त- / / दन्तिमः / दिनरात्र्योर्मानमष्टा दश द्वादश नालिकाः // 32 // उत्कर्षेण जघन्येन, द्विधा मध्ये भ्रवतिको / पौरुण्यपि सांवत्सतथा तेषां, तुर्यांशी जैनवत् तयोः // 33 // नृपैयोतिषिकेऽन्यस्मिन्नादृते लौकिके वयम् / तदेवानुसरामो रिकनि-- यज्ज्योतिषं दुर्जर मुनेः // 34 // व्यवहारे हि जैनानां, नान्तरं लौकिकैहि तं / मुनेराधुनिकस्य स्यात् , तत्सं- र्णयः सर्गादिवर्धनम् // 35 // आम्नायोस्ति न च ताग, येन संवाद्यतेऽध्यक्षतः। तेनेदानींतनर्षीणां, ज्योतिष्कं / लौकिकं ननु // 36 // टीप्पणं लौकिकं जैनैश्चेदुरीक्रियतेऽधुना / पर्वाण्यपि च तन्मासतिथ्याद्याश्रित्य संगतम् / // 37 // प्रागासन् पूर्णिमास्वेव, तिसृषु तिस्र आमताः / . चतुर्मास्यो यदा पर्वोज्वले भाद्रे तु पञ्चमी. // 38 // आर्यकालकसूरीशैः, प्रभावकैर्यदा पुनः। चतुर्थ्यामादृतं पर्व, सर्वसङ्घपुरस्सरैः // 39 // ततः प्रभृति सर्वेण, / संघेनाहनि तत्र च / क्रियतेऽदो हेतुयुक्तं, नाग्रहो ननु धर्मिणाम् // 40 // पक्षान्ते पाक्षिकं शुद्धथै, सव- / लनकषायिणां / प्रत्याख्यानावृतां तद्वत्, चातुर्मासिकमीरितम् // 41 // वार्षिकं त्वप्रत्याख्यान-कषायवि- IN निवृत्तये / तदत्र तत्तिर्भद्रो, नातिक्रम इति श्रुतिः // 42 // स्वतन्त्रं पाक्षिकं तेन, चतुर्दश्यां तदादितः / न चतुर्मासिकं यत्तद्वार्षिकेण समं युतम् // 43 // अतिक्रान्ते चतुर्मास्याः , सविंशे मासि प्रावृषि। वार्षिक सप्ततौ घस्रेष्ववशेषेषु कार्तिकम् // 44 // न राव्यतिक्रमो यद्वद्वार्षिके हितसाधकः। तथैव च चतर्मास्यां व्यत्ययोऽतो द्वयोरपि // 45 // निशीथचूर्णिकाराणां, वचोऽपि तत्प्रदर्शकम् / यदाख्यातमथेदानी, किं चतुर्थी तु वार्षिकम् ? // 46 // समाहितं तत्र पूज्यैः, कालकार्यादतीरगात् / न च तत्रोदितं कैश्चिद्वार्षिकं पञ्चमीदिने. // 47 // चतुर्थ्याचरणे ख्यातं, सर्वसंधानुवर्तनम् / तेन श्रमणसंघेन, मतो वार्षिकव्यत्ययः // 48 // ज्ञायतेन च कोऽप्यध्वा, तदात्वो वृत्तिभाग यतः। केषाश्चिदमतो वर्ष-पर्वात्ययो विकल्पभाक् // 49 // हायनेऽन- // 35 // 3 न्तरे वर्ग, जग्मिवांसो गणाधिपाः / पाश्चात्यैरादृतं ख्यात्यै, वाक्यमेतन् न सदृशाम् // 50 // यतो न. LI P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust