________________ च याऽऽज्ञा तस्या भङ्गः, पर्वतिथीनां क्षीणत्वस्य स्वीकृतावनेके तदनुष्ठानं परित्यजेयुः, केचिदर्धपालनं तनिआगमो JA यमानां कुर्युरिति क्षये, वृद्धः स्वीकृतौ च केचिदिनद्वयं केचिदुत्तरं केचित्पूर्व संशयानाः केचिन्नेकमपि पर्व- सांवत्सद्वारक तिथिदिनमाराधयेयुरित्यनवस्था, 'उदयंमी'त्यादिकस्य 'क्षये पूर्वे ' त्यादिकस्य चाश्रद्धानादागमस्य मिथ्यात्वं, रिकनिकृति- यथो तमार्गस्य तदनुयायिनां च विरोधाद्रत्नत्रय्या विराधनेति चतुष्टयमाज्ञाभङ्गादीनामापद्यन्तेऽधुनातनोत्थापका य: सन्दोहे इति / यथार्थमार्गागमनं ह्यमुष्मात् , कुर्युः समुत्थापनमार्गलग्नाः / फलेपहिर्मेऽयमणुप्रमोऽपि, यत्नस्त्विति प्रार्थयते जिनेशम् // 1 // इति सूर्योदयसिद्धान्तः // // 33 // सांवत्सरिकनिर्णयः (15) नत्वाई सर्ववस्तुझं, कामदं कामवर्जितं / पर्युषणाया निर्णेत्रों, वक्ष्ये वाचं श्रुतानुगाम् // 1 // अति जातं यथा पापं, शुध्येत् दैवसिकाइतैः / रात्रिकादरणाद्रात्रो, जातं पापं शमं व्रजेत् // 2 // पाक्षिकं पक्षसम्भूतं, पापं क्षयति सङ्गतम् / पक्षश्चर्तुदशीप्रान्तो, वर्णितो विश्वलोचनैः // 3 // यतो दिनाद्विधीयेत, गणनां / गणगामिभिः / तदिनप्राप्तिमाश्रित्य, पक्षो गण्येत धीधनैः // 4 // अत एवोदितिः साधोः, पाक्षिकप्रतिक्रान्तिगा। चतुर्दश्यां ततोऽभक्तं, प्रोक्तं गणधरैः श्रुते // 5 // अत एवागमे श्राद्ध-व्रतालापेषु सञ्जितं / / / चतुर्दश्यष्टमीत्यादि, पाक्षिकं हृदि स्थापनात् // 6 // अन्यथा प्राग्भवाऽऽख्येया-ष्टमी पश्चाच्चतुर्दशी / आनुपूर्पण यद् द्वन्द्वः, कार्यों व्याकरणाश्रितैः // 7 // प्रतिपक्षमुझे शेषा, न तथेति न चिन्तनं / तत्रानुपूर्व्यभावस्य चिन्त्यो हेतुः परोज वा // 8 // यत्रोक्तं मुनिभिः शास्त्रे, पाक्षिकं, न चतुर्दशी। तत्र सा यत्र तत्तत्र, नेति / / सैव च पाक्षिकम् // 9 // चतुर्दश्यामभक्ते स्यात् , पौर्णमास्यां तु पाक्षिके / द्वयोः सङ्ग भवेत् षष्ठं, न च / वाक्यं तथा क्वचित् // 10 // ननु पक्षान्तगं युक्तं, पाक्षिकं स च. पर्वणि / तचोद्दिष्टापौर्णमास्यो-रिति युक्तं // 33 // तयोस्तकत् // 11 // सत्यं परं तज्ज्योतिष्कं, न प्रतिक्रान्तिगोचरम् / अन्यथा हायनस्यान्त, आषाढ्यां तत्र 3 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust