________________ आगमो. द्वारककृतिसन्दोहे वा गुरुस्थापनासिद्धिः (38) गुरुस्थापना कश्चिदाहात्र सूत्रार्थ, न्यायतोऽनवधारयन् / विरहे एव सूरीन्दोः, क्रियायां स्थापना मता // 1 // अत एव यदाऽऽचार्याः, साक्षात् स्युस्तत्र नाकृतिः। प्रतिक्रान्त्याद्यनुष्ठाने, कार्या सूत्रोक्त्यनुश्रितैः // 2 // ये च सूरी- HI सिद्धिः श्वरे साक्षात् , स्थापनां सति कुर्वते / आग्रहाधीनचेतस्का, ज्ञेया मार्गविराधकाः // 3 // अमीषां वचनं सूत्रोत्तीर्ण, यद् भाष्यकारकाः। सामायिके भदन्तेति, शब्दस्यान्वर्थतां जगुः // 4 // तथा च विरहे सूरे-रवश्यं स्थापनाक्रिया / विरहे एव न तु, यत्, भावाकृत्योर्भिदा नहि // 5 // अन्यथा देशनाभूमौ, जिने साक्षात् प्रभावति / किं सुराः प्रतिमाश्चक्रु-स्त्रिदिक्षु प्रभुसेवकाः? // 6 // किञ्च-कायोत्सर्गे चतुर्विश-त्यागमस्तोत्रादिके स्थापनाया अभावे कः, स्थाप्यो जिनतया ननु ? // 7 // वन्दने च कथं काय-स्पर्शः सूरेस्तपस्विनां / भवेत् परः सहस्राणां ?, मन्यस्व श्रुतगं वचः // 8 // चूर्णिकारा अतो व्याख्यां, कुर्वन्तो वन्दनस्य तु / रजोहृतौ गुरोः पादौ, स्थाप्याविति जगुः स्फुटम् // 9 // आभिमुख्ये च सम्बुद्धिर्भदन्तेति पदं तथा। ततो ब्रुवन् भदन्तेति, सूरिं यद्वाऽऽकृतिं वदेत् // 10 // अभिमानग्रहास्तं, मनस्ते तेन जल्पसि / श्राद्धान् साधूंश्च न स्थाप्या, स्थापनेति क्रियाक्षणे // 11 // विनाऽक्षस्थापनां सूरे-ाख्याने पापभागिता / शिष्येऽपि श्रोतरि प्रायश्चित्तं सूत्रकृतो जगुः // 12 // योगक्रियाक्षणे शिष्यः, त्रिःप्रदक्षिणयन् गुरून् / त्रिः प्रदक्षिणयेदक्षा-निति शास्त्रगिरं स्मर // 13 // कायोत्सर्गे च निष्कम्पा, दृष्टी रक्ष्या कथं त्वयि / न च निश्चलता भाव-स्तवो येन त्वयीक्षणम् // 14 // गुरोरक्षस्यान्तराले, आत्मनश्च यदा पुनः। पुरतो गमनं कर्तु-विधेः किमूदितं श्रुते ? // 15 // आचार्योऽपि गणानुज्ञा-काले शिष्याय मन्त्रयन् / अक्षान् दद्यात्सभामध्ये, कथं तेऽमुष्मिन् प्रभावति ? // 16 // इति स्थापनासिद्धिः। डा. *. चोखा AV // 95 // IDAc. Gunratnasuri M.S. Jun Gun Aaradhak Trust