________________
SHAANT SUDHAARAS
PAGE NO. 140
17.1.3
श्रीहीरविजयसूरीश्वरशिष्यौ सोदरावभूतां वौ । श्रीसोमविजयवाचक-वाचकवरकीर्तिविजयाख्यौ ||३||
Shri Hirvijay Suriji had 2 disciples who were brothers - Shri Somvijayji (Vachak ) and Shri Kirtivijayji ( Vachakvar).
तत्र च कीर्तिविजयवाचकशिष्योपाध्यायविनयविजयेन ।
'शान्तसुधारस' नामा संद्दष्टो भावनाप्रबन्धोऽयम् ||४||
17.1.4 Out of them, Shri Kirtivijayji's disciple, Upadhyay Vinayvijayji wrote this Granth, Shant Sudharas.
शिखिनयनसिन्धुशशिमितवर्षे हर्षेण गन्धपुरनगरे । श्रीविजयप्रभसूरिप्रसादतो यत्न एष सफलोऽभूत् ||५||
17.1.5 In 1723, this attempt which was started with utmost joy was successfully completed with the blessings of Aacharya Shri Vijayprabh Suriji in Gandhar.
यथा विधु षोडशभि: कलाभि: सम्पूर्णतामेत्य जगत्पुनीते । ग्रन्थस्तथा षोडशभि: प्रकाशैरयं समग्रैः शिवमातनोतु ||६||
17.1.6 Like the moon brightens the sky in 16 different phases, may this Granth which is also divided in 16 chapters, serve beneficial and enlighten all.
Under JAINISM 4 NEXT-GEN
by JAIN YOUNG WING-JYW