________________ // श्रीशत्रुञ्जयतीर्थमण्डनश्रीआदिनाथाय नमः / / // श्रीशङ्केश्वरपार्श्वनाथाय नमः // // ऐं नमः // परमपूज्याचार्यश्रीयशोभद्रसूरिविरचितवृत्तियुतं याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिविरचितं | श्रीपञ्चाशकप्रकरणम् / // प्रथमं श्रावकधर्मविधि-पञ्चाशकम् // [ टीकाकृन्मङ्गलम्] सर्वातिशयसम्पन्नमनादिनिधनं स्फुटम् / जैनं जयति रागादि-विच्छेदचतुरं वचः // 1 // भूत्यै सरस्वति ! न ईश्वरि ! देवि ! भूयाः, यस्याः प्रसादवशतो रुचिनिर्मलत्वम् / वाचां भवत्यवितथाऽमलिनप्रबन्धम्, विद्वद्भिरर्चितगुणं गुणवद्भिरग्र्यम् // 2 // [धर्माधिकारी फलवर्णनं च] इह जन्मान्तरोपचितस्वकुलप्रवाहपरिपाकवताम्, विमलप्रज्ञाऽतिशयविशोधिताशयानाम्, निरन्तरं सुखसम्पत्समन्वितानाम्, महात्मनामितरेषां चाऽनर्वापारजाति-जरा-मरणप्रवाहसलिलाऽऽपूर्णभवजलधिमध्यावस्थितानाम्, [रागद्वेषमोहोपनिहता] ध्यवसायानाम्, अनेकशारीरमानसव्यसनसहस्रोपद्रुतानाम्, सकलकल्याण[परंपरानिर्वतनाक्षमे, चिन्तामणिकल्पद्रुमोपमे निरुपमाद्या(मव्या)पारस्वभावैकान्तिकान्त्यन्तिकसुखपरमपदहेताविह-परलोकयोराश्वासनिबन्धने धर्म एवादरो विधातुमर्थ-कामयोग(रा)स्थां विहाय युक्तः, यतः - "धर्मादभ्युदयो लोके, तथा निःश्रेयसं च यत् / अतः कल्याणकामेन, सदा सेव्यः स एव हि // 1 // [ ] इति विद्वज्जनैरुक्तम् /