SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ // सप्तमं जिनभवनविधि-पञ्चाशकम् // जिनभवनादिविधानं द्रव्यस्तवोऽभिहितस्तत्कारणविधानमुपदिदिक्षुराह - नमिऊण वद्धमाणं, वोच्छं जिणभवणकारणविहाणं / संखेवओ महत्थं, गुरूवएसाणुसारेणं // 295 // 7/1 नत्वा वर्धमानं स्वगुणैः प्रवर्धमानप्रवचनं वक्ष्ये जिनभवनकारणविधानं जिनभवनप्रयोजकव्यापारविधिं सक्षेपतः सझेपेण, महार्थं महाप्रयोजनं पारम्पर्येण मुक्तिसाधनत्वात् / गुरूपदेशानुसारेणागमज्ञ-सदनुष्ठाननिरताचार्यपारम्पर्यवचनानुसारेण // 1|| विधानमेव लेशत आह - अहिगारिणा इमं खलु, कारेयव्वं विवज्जए दोसो / आणाभंगाउ च्चिय, धम्मो आणाए पडिबद्धो // 296 // 7/2 अधिकारिणा शास्त्रनियुक्तेन इदं खलु कारयितव्यं नान्येन, विपर्यये दोषोऽनधिकारिणः करणे शास्त्रानुदितत्वेनापराधः, आज्ञाभङ्गादेवाज्ञाविराधनादेव, धर्म आज्ञायां प्रतिबद्धो नियतो वर्तते / आज्ञायां सत्यां भवति, तदा(द) भावे न भवतीति तत्प्रतिबद्ध उच्यते // 2 // आराहणाए तीए, पुण्णं पावं विराहणाए उ / एयं धम्मरहस्सं, विण्णेयं बुद्धिमंतेहिं // 297 // 7/3 आराधनायां प्रतिपालनायां तस्या आज्ञायाः पुण्यम्, पापं विराधनायां तु विराधनायां वा एतत् प्रागुक्तं धर्मरहस्यं धर्मगुह्यं विज्ञेयं बुद्धिमद्भिः पुरुषैः // 3 // अधिकारिणेत्युक्तं तमेवाह [गाथाद्वयेन] - अहिगारी उ गिहत्थो, सुहसयणो वित्तसंजुओ कुलजो / अक्खुद्दो धितिबलिओ, मतिमं तह धम्मरागी य // 298 // 7/4 गुरुपूयाकरणरई, सुस्सूसाइगुणसंगओ चेव / णायाऽहिगयविहाणस्स धणियमाणापहाणो य // 299 // 7/5 जुग्गं / अधिकारी तु जिनभवनादिकारणनियुक्तः पुनः गृहस्थो गृही गृहिधर्मनिरतः / शुभा
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy