________________ Scared with CamSca श्रीवस्तुसारचरित्रम् // 4 // MARADABAD careerCCrepeareerameezrecederapes तृता खलु // 57 // यस्याः पिता वदत्येवं, प्रत्यक्षमसञ्जसम् / कथं ? सुकोमला सा तु, मया साध समेष्यति // 58 किं करोमि क्व गच्छामि, कस्याने पूत्करोम्यहम् / गृहे जामातरं घिधिक, धिक् तस्य जीवितं मम // 59 // कियत्यपि गते काले, कस्मै प्रयोजनाय च / वस्तुसारो गतो प्रामे, श्वशुरस्य निदेशतः // 60 / / प्रत्यागच्छति सः सारः, कार्य कृत्वा पुरं प्रति / शान्तिपुरे वसन् कोऽपि, मार्गे च मिलितस्तदा // 61 // पृच्छति स्म तकं सारः, जनन्याः कुशलं मम / प्रत्युवाच तदा सोऽथ, ते माता मृत्युसन्मुखा / / 62 / / ततः शान्तिपुरे शीघ्रं, गच्छ त्वं मातुरन्तिके / स्नेहार्द्रचित्तः श्रुत्वैवमागात् शीघ्रं जनी प्रति / / 63 / / दुःखान्वितां जनीं दृष्ट्वा, वस्तुसारोऽतिदुःखितः / पुत्रं दृष्ट्वा प्रसूः प्राह, जीवितमन्त्यमेव मे / / 64 // न दृष्टं पौत्रवक्त्रं तु, 'न दृष्टं च वधूमुखम् / एवं मातुर्गिरिं श्रुत्वा, वस्तुसारोऽरुदीद च / / 65 / / मया मूढेन नोऽकारि, जनीकार्य हि जन्मनि / हा कि | मे पुरुषत्वेन, यस्यैतदपि दुःशकम् / / 66 / उक्तं च-" उढो गर्भः प्रसवसमये सोढमत्युग्रशूलं, पथ्याहार, सपनविधिमिः स्तन्यपानप्रयत्नैः / विष्ठामुत्रप्रभृतिमलिनैः कष्टमासाद्य सद्यस्त्रातः पुत्रः कथमपि यया स्तूयतां सैव माता / / 67 / / " एक साप्तपदीनं च, सारो गति हे सखे ! / त्वं श्वशुरगृहे याहि, प्रत्यानय सुतादिकम् / / 68 // मित्रं वदति हे सार !, तत्र याहि त्वमेव हि / तत्राऽहं किं करिष्यामि, विचित्रः श्वशुरः श्रुतः // 69 / / परिचयीं करिष्यामि, तस्माद्गच्छ त्वमेव हि ! लात्वा पुत्रादिकं शीघ्र-मागच्छ मातुरान्तिके // 70 // पुत्रादि ग्रहणार्थं च, वस्तुसारस्तदा गतः / विशन्तञ्च गृहं सारं, बभाषे सोमिलो द्विजः // 71 // स्तोककार्ये विलम्बस्ते, मूढ ! कुतो बभूव रे। जगाद वस्तुसारोऽथ, जनी मे व्याधिपीडिता / / 72 / / अन्त्यावस्था तदीयेव, कुटुम्बं द्रष्टुमिच्छति / तस्मात् पुत्रादिकं नीत्वा, तत्र गन्तास्मि सत्वरम् / / 73 / / श्वशुरोऽथ जगादेवं, विस्मृतं कि वचो मम / ममतो तु सुतापुत्रौ, नेतुं शक्नोषि नो क्वचित् / / 74 // उवाच वस्तुसारोऽथ, किं वदसि द्विजोत्तम!। ईदृशे समये त्वीहक, प्रजल्पन् किं न लज्जसे // 75 / / स्त्रीपुत्रौ च ममैव स्तः, नाधिकारस्तयोस्तव / सोमिलः प्राह द्वारिस्थं, जल्पकं कुटतु त्वमुम् // 76 // करं धृत्वा च भृत्येन, पातितो भूतले लघु / यष्टि मुष्टि प्रहारेण, प्रहतोऽसौ सुनिर्दयम् / / 77 / / काकनाशं प्रणश्यन् हि, समा CRODerverpeneuperdeeperpowdeepe