________________ Scammea with CamSca E श्रीवस्तुसारचरित्रम् INI RA समणस्स भगवओ महावीरस्स अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः आ गमोद्धारक श्रीमदानन्दसागरसूरीश्वरेभ्यो नमः // श्रीवस्तुसारचरित्रम् . // 1 // gemecapeecDECareeDCORRECORRECER Doormeconom20CDoorna ज्ञातान्वये महादीप, तीर्थनाथमपश्चिमम् / भव्यानां हितबोधाय, सुष्ठुधर्मोपदेशकम् // 1 // बाल्येऽप्यमरनाथस्य, संदेहोच्छेदकारिणम् / धीरतायाः महागारं, संगमे करूणाकरम् // 2 // श्रीगौतमादिविप्राणां सद्वेदार्थप्रकाशकम् / अपूर्वज्ञानदातारं, नौमि | तं ज्ञातनन्दनम् // 3 // (त्रिभिर्विशषकम् ) गौतमादिगणाधीशान्, एकादश मुनीश्वरान् / सार्वान् गणधरांस्तांश्च, वन्देहं शुभभावतः / // 4 // स्तौमि स्वपरशास्त्रज्ञ, आगमद्युतिधारकम् / आगमज्ञानदातारं, सूरिमानन्दसागरम् / / 5 // पंचाचारेऽनिशं रक्तं, दान्तं सद्भावधारकम् / सदानन्देन वक्तारं, वन्दे क्षमाब्धिपाठकम् // 6 // नत्वा देवगुरुन् सर्वान् , वन्दित्वा जिनभारतीम् / चरित्रं वस्तु-10 सारस्य, लिखामि देवभाषया, || 7 // शान्तिपुराभिधे प्रामे, जिनप्रासादमण्डिते / शत्रुर्मदनराजाऽस्ति, स्तोकभूमिप्रशासकः // 8 // तस्य पुरोहितो विश्वभूतिर्नाम महाबुधः / सर्वकार्येषु दक्षो यः, राजनीतिविचक्षणः // 9 // निर्मला तस्य भार्याऽभूत् , शीलालङ्कारशोभिता / वस्तुसारस्तयोः पुत्रः, प्राणप्रियः सुलक्षणः // 10 // पाठयति पिता पुत्रं, सदा शास्त्राण्यनेकशः / ऋते पितुश्च को दाता, बालेभ्यो हितशिक्षणम् // 11 // एवं तु दशमे वर्षे, दुर्भाग्याशनिपाततः / विश्वभूतिस्तदाधारः, कथाशेषत्वमासदत् // 12 // वस्तुसारं सुशास्त्राणि, पाठयेत् को विना पितुः / एवं गतेपु कालेपु, षोडशवर्षकोऽभवत् // 13 / / इतः शान्तिपुरासन्ने, गते क्रोशे च पंचषे /