________________ Scaneu witir CamSca श्रीरत्नपालचरित्रम् careenCORRECAREERemporaezzerage महादुःखी, विक्रितवान् गृहादिकम् / भाटकेन गृहं लात्वा, दरिद्रनायकोऽवसम् // 184 // भृत्यकार्याणि कृत्वाई, करोम्युदरपूरणम् / | महाकष्टेन कालो मे, गच्छति स्म तया सह // 185 // भार्या प्राह सदा मां तु, सुखं दृष्टं न ते गृहे। भोजनसमये साऽथ, वदत्येवं पुनःपुनः // 186 // एकदाऽऽवेशयुक्तेन, मया प्रोचे निजाप्रिया / दर्शय सुखसमत्व-मानयामि सुखं ततः // 185 / / तच्छृत्वा वनिता प्राह, गम्यतो नगराद् बहिः। श्मशाने चण्डिकादेव्याः, सम्मुखे कुरु अष्टमम् // 188 // कृत्वा तिष्ठ ततो देवी, प्रत्यक्ष सा NI भविष्यति / वरं ब्रहीती सा देवी, यदा त्वां कथयिष्यति // 189 / / (युग्म) तदा सुखं तु याचेथाः, येन दुःखं गमिष्यति / निशम्य 6 वचनं तस्याः, विधाय हृदि निश्चयम् // 190 // श्रेष्ठिन्नहं गतस्तत्र, कृत्वाऽष्टमतपो मुदा। योजयित्वा च द्वौ हस्तौ, चण्डिकासम्मुखे स्थितः // 19 // (युग्म) तृतीयायां निशायां सा, नेपथ्यादिविभूषिता / चण्डिका तपसाऽऽकृष्टा, प्रत्यक्षं साऽभवन्मम // 192 // देवी प्राहेति | हे चन्द्र !, वरं याचस्व स्वेच्छाया / प्रसन्नाऽहं तपश्शक्त्या, प्रयच्छामि तवेप्सितम् // 193 // भो मातः! मे सुख देहि, एवं प्रा. र्थितवानहम् / देव्याह वद भोश्चन्द्र !, यच्छामि कीदृशं सुखम् // 194 // कथितश्च मया देवि !, पृच्छाम्यहं निजां प्रियाम् / तदर्थ समयं देहि, कृपां कृत्वा ममोपरि // 195 / / मासद्वयं च देव्याह, तुभ्यं ददाम्यहं मुदा / तस्योपरि 'न दास्यामि, अवेहि निश्चयेन भोः ! // 196 // देवीगिरं समाकर्ण्य, आगतोऽहं गृहे तदा / भार्यायै कथयामास, देवीवाक्यं हि मूलतः // 197 // प्रामेऽत्र सा जगौ तावत्, सुखी धनप्रियामिधः। तुद्वत् सुखं तु देव्यग्रे, याचस्व परया मुदा // 198 // चिन्तितं तु मया श्रेष्ठीन् , स्त्रीवाक्येन करोमि किम् ? / श्रेष्ठिनमथवा पृष्ट्वा, निश्चयं कारवाणि किम् // 199 / / गतोहं शेष्ठिनः पार्थे, पृष्टवांश्च तकं तदा / कीदृशं ते सुख शेष्टिन् !, वद त्वं मत्पुरो मुदा // 20 // श्रेष्ठ्याह हेतुना केन, पृच्छतीदं भवान् मम / जातो व्यतिकरः सर्वः, प्रोक्तः श्रेष्ठिपुरो मया // 201 / श्रेष्ठी जगाद हे चन्द्र !, नो मन्यस्व सुखी इति / मत्सदृशं सुखं त्वं तु, मा याचस्व कदाऽपि हि // 202 / / दुष्पुत्र दुःखितोऽहं तु, न मे सुखं कदाचन / तेन शान्तिपुरे त्वं भो, नलश्रेष्ठ्यान्तिके व्रज // 203 // नलान्तिके गतोऽहं तु, पृष्ठः सुखाय | सो मया / अवादीन्मे 'सुखं नास्ति, महद् दुःखं निजे हृदि // 204 // मद्गृहे वनिते द्वे च, श्वासमात्रसुखं न हि / द्रव्यभृते गृहे