________________ Scanned with CamSca वंजके। शुद्धिरस्य चरित्रस्य, कृता वै शुभभावतः // 164 / / तुलाकृष्णेति नामा यः, पण्डितेषु महोत्तमः / दृष्टिपातः कृतस्तेन, श्रीवस्तुसार- अभयज्ञानमन्दिरे // 165 // चरित्रम् श्रीरत्नपाल चरित्रम् || // इतिश्रीवस्तुसारचरित्रम् // // श्रीरत्नपालचरित्रम् // THAMPARAMETandoiNSrNYTMEETITYurrnima SarezczemercenezaerzzaeezICEETareeDee ज्ञातकुले महासूर्य, मिथ्यात्वतमनाशकम् / महावीरं जिनं वन्दे, भव्यानां हितकारकम् // 1 // वन्देऽहं श्रीगणाधीशान्, गौतमादिमुनीश्वरान् / महालब्धिधरांस्तांश्च, / अत्यन्तशुभभावतः // 2 // वन्देहं तं महासूरि, आनन्दाब्ध्यभिधानकम् / आगमोद्धारकर्त्तार, पंचमारे प्रभावकम् // 3 // शान्तमूर्ति सदानन्दं, क्षमासागरपाठकम् / महोपकारिणं नत्वा, पंचाचारपवित्रितम् // 4 // चरित्रं रत्नपालस्य, करोमि गुरुभक्तितः / स्वान्यजीवोपकाराय, चित्ताहादप्रदायकम् // 5 // (युग्मं) भो भव्या ! श्रुयतां शास्त्र, शुद्धभावेन सर्वदा / शाखेण च महालाभो, वीरेणेति प्रकाशितम् // 6 // श्रीवीरप्रभुणाप्येवं, भाषितं निजपर्षदि / "माणुसत्तं सुई सद्धा, संजमंमिय बीरिय" // 7 // चतुर्खङ्गेषु मध्ये तु, द्वितीय श्रुतिरुच्यते / त्यक्त्वाऽलस्यं तु भो भव्याः!, सादरं श्रूयतां मुदा / / 8 / / श्रुत्या श्रीरत्नपालेन, साधितं च शिवं खलु / तस्य निदर्शनं वक्ष्ये, यथा पूर्व मया श्रुतम् // 9 // मेदपाटे शुभे देशे, लक्ष्मीपुरं महापुरम् / सदाचारिजनाकीर्ण, धनधान्यादिसंभृतम् // 10 // अनेकजिनचैत्यानि, शोभन्ते यत्र नित्यशः। ध्वजादिकेन युक्तानि, जनचेतोहराणि च / / 11 / / देवपालो नृपस्तत्र, यथार्थगुणधारकः। मोहिनीति प्रिया तस्य, शिलालङ्कारधारिणी // 12 // धन Sameepercoccerocreatenercerened