SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः प्रथमोऽध्यायः can श्रीगणेशाय नमः॥ 'भिन्नाधिकारैः पुरुषैर्बहुधा समुपासितम् । अतर्कालीलमीशानं श्रीनिवासमुपास्महे ॥१॥ वन्दामहेऽथ जननीं गिरिजां गिरिजानिभाम् । शिवरामाभिधांश्चैव श्रीतातचरणान्नुमः ॥२॥ वासुदेवपदाम्भोजयुगलैकसमाश्रयः । नीलकण्ठाह्वयः कुर्वे शास्त्रतत्त्वविनिर्णयम् ॥ ३ ॥ श्रीवैदिकान्यमतयोः सदसद्भावदर्शने । निष्ठुरेव प्रतीतापि नोक्तिर्दोषाय कल्प्यताम् ॥ ४ ॥ अपि स्वरूपेण कटु पटुबुद्धिभिरौषधम् । सेव्यं हि भव्यदं यस्मादस्माकं च कृतिस्तथा ॥५॥ बुध्वा मदाशयं दद्युर्दोषान्यद्यपि सजनाः । स्वकीयं सफलं मन्ये तावतापि परिश्रमम् ॥ ६॥ १ आ पुस्तके आदिमानि त्रीणि पत्राणि नष्टानि, अत एतदादिग्रन्थभागस्तत्र नास्ति. २ 'नुतः'-इ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy