________________
। गौर च कनकप्रभा ॥ स्निग्धांगा स्निग्धनः यनी । सा नारी लनते सुखं ।। ए ॥ स. लाटे दृश्यते यस्याः । कृष्णं तिलकमुत्तमं ।। सा पंच जनयेत्पुत्रान् । धनधान्यसमाकुलान् ॥ए५॥ यस्याश्च हास्यमानाया। ललाटे स्व. स्तिको भवेत् ॥ वाहनानां सहस्रस्य । चाधि पतिः पतिर्नवेत् ॥ ६॥ अथ समुदायगुणा. कहे के काळी, कानश पडती, गौरवर्णवाळी, कनकजेवा वर्णाळी, स्निग्ध अंग तथा नेत्रवाळी स्त्री सुख मेळवे .॥ एy॥ जे. पीना कपाळमां नत्तम श्याम तिलक देखाय ते धनधान्यथी भरपूर पांच पुत्रने जन्म प्रा. पे .॥ए५ ॥ जे स्त्रीनां हसतां थकां क. पाळपर स्वस्तिक देखाय तेनो पति हजारो वाहनोनो अधिपति थाय .॥५६ ।। हवे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com