________________
(४) नखानि च ॥ ताबुजिह्वाधरौष्टौ च । सप्तरक्तं प्रशस्यते ॥ए॥ स्वरः सत्त्वं च नानिश्च । । त्रिगंनीरं सुखप्रदं । नरः शिरो ललाटं च । त्रिविस्तीर्ण प्रशस्यते ॥ १० ॥ मुखश्वार्ध श. रीरस्य । सर्व वा मुखमुच्यते ॥ तत्रापि नाशिका श्रेष्टा । तत्रापि वरचक्षुषी ॥ ११ ॥ न स्त्रीहाथ पगनां तळीयां, ५ नेत्रना रेडा, ३ नख, ४ ताळवं. ५ जोन, ६ नीचलो होठ, 9 नपदो होठ, ए साते रातां वखणाय . ॥॥ १ स्वर, १ बळ, अने ३ नानि, ए त्रणे गं. भीर होय तो सुखदायक थाय , धने छाती, मस्तक, धने कपाळ ए त्रणे विशाळ वखणाय.॥ १०॥ शरीरथी यधे मुख श्रेष्ट रे, अथवा था मुख श्रेष्ट बे, तेमां पण नासिका धने बन्ने चकृत श्रेष्ट बे. ॥ ११ ॥ गती
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com