________________
॥ श्रीजिनाय नमः ॥ ॥अथ श्रीसामुश्किशास्त्रं प्रारभ्यते ।
( गुर्जरभाषांतरसहित )
श्रादिदेवं प्रणम्यादौ । सर्वशं सर्वदर्शि नं । सामुद्रिकं प्रवक्ष्यामि । लदाणानि नर स्त्रियोः ॥ १ ॥ पूर्वमायुः परीक्षेत । पश्चालद. णमेव च ॥ घायुहीना नरा नार्यो । लदणैः
नत्वा शांतिजिनेशं । नव्यजनस्य शांति. दातारं ॥ सामुद्रिकशास्त्रस्य । गूजरनाषांतरः क्रियते ॥१॥प्रारं नमां सर्वज्ञ तथा सर्ववस्तु जो. नारा आदीश्वर प्रभुने प्रणाम करीने स्त्री पुरु पना सामुद्रिक लदणो कहुं बु. ॥ १ ॥ पहे. लां घायुष्य तपासवं जोश्ए, अने त्यारवाद लक्षणो, कारण के घायुष्य विनाना स्त्री पुरु प होय तो लदाणोनुं शुं प्रयोजन? ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com