SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचर्यप्रभाव. -पर पंचमहत्वयसुवयमूलं, समणमणाइलसाहुसुचिन्नं । । वेरविरामणपञ्जवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमग्गं । सवपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥२॥ देवनरिंदनमंसियपूयं, सबजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसगभूयं ॥३॥ (श्रीप्रश्नव्याकरणसूत्र) ब्राह्मीसुन्दराजीमतीचन्दनागणधराया । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥ ( उत्तरा० बृहद्वृत्ति ३६.) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035218
Book TitleCharitra Puja - Panchtirth Puja - Panch Parmeshthi Puja Sangraha
Original Sutra AuthorN/A
AuthorVijayvallabhsuri
PublisherJain Atmanand Sabha
Publication Year1936
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy