________________
૧૨
પ્રશ્નોત્તરપ્રકાશ–પ્રથમ ભાગ.
भाणुसिरी नाम, तस्स पुत्तो बलभाणू णाम सो अ पगिड़ भद्द - विणीययाए साहूणं पज्जुवासति, आयरिएहिं से धम्मो कहि पबुद्ध पव्वाविओ अ, तेहि अ बलमित्त - भाणुमित्ते हि रूठेहिं कालगज्जोअ पज्जोसविओ निव्विसओ कओ । hs आयरिआ भणति जहा - बालमित्तभाणुमित्ता कालगायरिआण भागिणेज्जा भवति, माउलोत्ति काउं महंत आयरं करेंति अब्भुट्टाणाइयं. तं च पुरोहिअस्स अप्पत्तिअं भणइ अ एसो सुद्ध - पाडो वेदाइ - बाहिरो, रण्णो अंतो पुणो पुणो उल्लवंतो आयरिएण णिप्पट प्पसिण वागरणो कओ, ताहे सो पुरोहिओ आयरिअस्स पदुट्टो रायाणं अणुलोमेहिं विष्परिणामेति - एरिया महाणुभावा एते जेणं पहेणं गच्छति तेणं पहेणं जति रण्णो गच्छति पयाणि वा अक्कमति तो असि भवर, तम्हा विसज्जेह ताहे विसज्जिआ । अण्णे भणति रण्णा उवाएण विसज्जिआ, कहं ? सव्वंमि नगरे रण्णा अणेसणा करावि ताहे णिग्गया, एवमादिआण कारणाणं अण्णतमेण निग्गता, विहरता पहाणं नगरं ते पछिआ, पड़हाण समणसंघस्सय अज्जकालगज्जेहिं संदिछं, जावाहं आगच्छामि ताव तुम्भेहिं णो पज्जोस विअव्वं । तत्थ य सातवाहणो राया सो असावओ सा अ कालगज्जं इंतं सोऊण निग्गओ अभिमुो समणसंघो महाविभूईए पविडो कालगज्जो, पविट्ठेहिअ भणिअं भद्दवयसुद्ध पंचमीए पज्जोसविज्जइ समण संघेण पडिवण्णं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुवत्तीए
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com