________________
३२
प्रश्नोत्तर चत्वारिंशत् शतक
free गाथा टीकाकार तथा चूर्णिकारइं साखिभणी आणी छइ । " उक्तं च " इणे वचनइ करी टीकाकारइं श्रीहरिभद्रसूरिइं श्री श्रावश्यक बृहद्वृत्तिमांहि, "सुत्तगाथा इसे वचनइ करी श्री आवश्यक चूर्णिकारइ ए तीनी गाथा लिखी छइ, तथा " परिकढिकरण पच्छा, किइकम्मं काउ णवरि खामन्ति । श्रयरियाइ सव्वे, भावेण सुए जहा भणियं ॥ ४६८ ॥ अर्यारिय उवज्झाए० ।। ४६९ ॥ सव्वस्स समण संघरस० ||४७०|| सव्वस्स जीवरा सिरस० ॥ ७१ ॥ एवंविहपरिणामा, भावेणं तत्थ नवरि आयरियं । खामिति सव्वसाहू, जइ जेठो अन्नहा जेट्टं ॥ ७२ ॥ आयरिय उवज्झाए, काऊ से सगाण कायव्वं । उप्परिवाडीकर णे, दोसा सम्मं तहाकर रेगे ॥ ७३ ॥ व्याख्या - पर्याकृष्य प्रतिक्रमं पश्चात्कृतिकर्म-वन्दनं कृत्वा, नवरं क्षमयन्ति मर्षयन्ति कान् ? इत्याह- प्राचार्यादीन गुणवन्तः सर्वे साधवः ' भावेन' सम्यक्परित्या श्रुते तथा भणितमेतदिति गाथार्थः । " ( पत्र ७७ ) ( आयरिय० ) इत्यादि गाथात्रिकार्थः स्पष्ट एव । तदनु ' एवंविह परिणामा गाहा । " व्याख्या एवंविधपरिणामास्सन्तो 'भावेन ' परमार्थेन, तत्र नवरमाचार्य प्रथमं क्षमयन्ति सर्वे साधवो यदि ज्येष्ठोऽसौ पर्यायेण, अन्यथा, ज्येष्ठे असति ज्येष्ठमसावपि क्षमयति विभाषेत्यन्ये, शिष्यकादिश्रद्धाभङ्गनिवारणार्थं कदाचिदाचार्यमेवेति गाथार्थः ॥ ७२ ॥ " इति पञ्चवस्तुकवृत्तौ ( पत्र ७८ ) एइ गाथा लिखी छइ परं मूलगी आवश्यक सूत्रनी ए गाथा नथी, किंतु आउरपच्चक्खाण पयन्नानी गाथा छे, परं खमाविवाना
-
,
-
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
""
www.umaragyanbhandar.com