________________
२४०
प्रश्नोत्तर चत्वारिंशत् शतक તેને સમજાવી શકે તે સમજાવજે. પરંતુ સત્ય કહી શકાય તેમ નથી. આ વાતથી ગચ્છવાસીમતીઓમાં ઘણું શરમાવવું પડે છે
(त५ भरत२ मे ग्रंथ १ मार ७८, अंथ २ मोल ८५ भी)
७७ प्रश्न-तथा खरतगंरइ प्रतिमानी प्रतिष्ठा मालारोपण श्रीसूरिमंत्रधारी करइ, बीजा यति न करइ, ते स्युं ?
ભાષાઃ -ખરતરને જિનપ્રતિમાની પ્રતિષ્ઠા. માલારે પણ આદિ भूरिभत्रधा२४ (आयाय') शिवाय मील यति न रे, ते शु?
तत्रार्थे-शास्त्रे प्रतिमानी प्रतिष्ठा सूरिमंत्रधारीनई कही छइ, यथा-"रूप्यकच्चोलकस्थेन, शुचिना मधुसर्पिषा । नयनोन्मीलनं कुर्यात्, सूरिः स्वर्णशलाकया॥१॥” इति श्रीउमास्वातिवचः तपागच्छीय सामाचारीग्रन्थे च (पत्र ३१) । "सदसेण धवलवत्थेण वेढियं वासधूववत्थूहिँ । अभिमंतिउं तिवारं, सूरिणा सूरिमंतेणं ॥१॥” इति श्रीसमुद्राचार्यवचः । तथा "सूरिः प्रतिष्ठां कुर्यात्" इति निर्वाणकालिकाग्रन्थे । तथा प्रतिष्ठामहतां यो हि, कारयेत्सूरिमन्त्रतः ॥१॥ इति शत्रुञ्जयमाहात्म्ये । “वासा. क्षताः सुरिमन्त्रेणाभिमन्त्र्य पवित्रताः। क्षिप्ताः (क्षेप्या) ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः ॥१॥” इति लघुशत्रुञ्जयमाहात्म्ये विक्रमात् ४७७ वर्षनिष्पन्ने । इत्यादि पूर्वाचार्य परम्पराअई श्रीसूरिमंत्रइ करी सूरिमंत्रधारीनी प्रतिष्ठा जागीवी, बीजा पाहि जे प्रतिष्ठा करावइ ते जाणइ, मालारोपण पुणि सूरिमंत्रधारी अम्हारइ करइ, श्रीपूज्यजीनइ आदेशइं बीजाई पदिक मालारोपण करइ छइ, परं जिम ऋषिमतीयांरइ उपधान तप अणवह्या अनुज्ञानी नांदी अणकीधइ जेहवा तेहवा मालारोपण करइ, ते स्यु ? ७७ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com