________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-३. "स्थान" ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
स्थानांग
सूत्रे
1108 11
३६६-७१ मित्रादिपुरुषचतुर्भहग्यः, तिर्यहमनुष्यगत्यागती, दीन्द्रि यानारम्भारम्भसंयमासंयमी, सम्यग्दष्टिकिया, गुणनाशोत्पादकारणानि शरीरकारणानि । २८५ ३७२७५ धर्मद्वाराणि महारम्भत्वा
दीनि नारकत्वादिकारणानि, वाद्यनृत्यगेय माल्यालङ्काराभिनयानां चातुर्विध्यं सनत्कुमारादिविमानवर्णशुक्रादिदेवतनु
माने ।
३७६-७७ २९-३१३ उदकगर्भाः मा नुषीगर्भाः । ३७८-८५ उत्पादवस्तूनि काव्यानि नारकवातसमुद्घाताः, नेमिचतुर्दशपूर्विणः, वीरवादिनः,
२८७
२८७
अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पाः, प्रत्येकरसोदधयः, खरावर्त्तायुपमया कषायाः ॥
२८९
३८६-८८ अनुराधादि (३) तारका, पापचयनादि चतुष्पदेशिकादि ।
॥ चतुर्थे चतुर्थः ॥
२९१
॥ इति चतुर्थस्थानकाध्य० ॥ ३८९ महाव्रतानुव्रतानि । ३९०-९१ वर्णरसकामगुणभेदः सङ्गादिविनिधात हेत्वहितहित दुर्गतिसुगतिहेतवः (१३), प्राणातिपाततद्विरमणादिभिर्दुर्गतिसुगती । २९२ ३९२ ९४ भद्रायाः प्रतिमाः, ( त स्थापना ) इन्द्राद्याः स्थावराः,
~ 98~
२०९
अवधिदर्शनोत्पादक्षमक्षोभाः। २९४ ३९५ शरीरवर्णरसभेदौदारिकवर्णादि, ( शरीरस्वरूपम् ) । ३९६-९७ दुराख्यातस्वाख्यातादिभिदुर्गमसुगमे शान्त्यादि सत्यादि उत्क्षिप्तचरत्वादि अज्ञातचरत्यादि उपनिहितादि आयाम्लादि अरसाहारादि अरसजीवि त्वादि स्थानादि दण्डायतिकादी ( ५० ) । न्यभ्यनुज्ञातानि च, अग्लाग्या वैयावृत्येन ( ७० ) महानिर्जरा । ३९८-४०० विसंभोगपाराञ्चिककारणानि, विग्रहाविग्रहस्थानानि, उत्कुडकादिनिषद्याऽऽर्द्धवस्थानानि । (सूत्राध्ययनपर्यायाः ) २०२
३००
२९६
बृहत्क्रमः ।
॥ ७९ ॥