________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
सूत्रकृतांगे|
हवक्रमः
यहां
SMS
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
शस्य देशना, याधातथ्येक्षी नि- । दण्डो जीवितमरणानपेक्षी मुच्येत ।
२४० । इति त्रयोदशं याथातथ्याध्ययनम् । १२७-३१ नि० ग्रन्थनिक्षेपातिदेशः,
प्रधाजनशिक्षणाभ्यां शिष्यः, ग्रहणे सूत्रार्थतदुभयैः, आसेबनायां मूलगुणैः पञ्चविधः, उत्तरगुणैादशविधः, आचार्योऽपि ।
२४१ ५८०-६०० निर्ग्रन्थः शिक्षमाणो ब्रह्म
चारी उपपातकारी विनयं शिक्षेत, न ठेकः प्रमादी, अपुष्टधर्माण द्विजशाववत्पापधर्माणो हरन्ति, गुर्वन्तिके समाधीप्सुः,
मयूरनृत्यगलगण्डव्यापादकवदनुपासितगुरुकुलः, वृत्तवान् आशुप्रज्ञो न निष्काश्येत, साधुक्रियायुत आगतप्रज्ञो व्याकुर्यात् , अनाश्रवो ब्रजेत् , प्रमादवर्जी निःशङ्कः, डहरायनुशा. स्तावपि, अनभिगमादपारगः, क्रोधव्यथापारुष्याणि विहाय प्रतिश्रवणं, बुद्धानुशासनं मार्गानुशासन, मूडेनामूढः पूज्यः, शैक्षोऽपुष्टधर्मा जिनधर्माकोविदः, अप्रकम्पमनाः सदायतः, समाधिशस्य धर्माख्यायी माननीयः, प्रमादसवर्जी मुच्येत, प्रतिभानवान् विशारदश्च शुद्धन मुच्येत, धर्माख्यायिनो, बुद्धा
अन्तकराः, द्वयोर्मोक्षाय प्रश्नकथकाः, न छादनादि कुयुः, भूतामिशङ्किनः, न मन्त्रपदेन गोत्रापनयनाः, न मिथ्या न साधर्म्यवादिनः, अहासाः, अतिरस्कारादिगुणाः ।
२४९ ६०१-६७ अशद्धितेऽपि शङ्कितं व्या
कुर्यात्, विभज्यवादः, भाषाद्विकं च, अबुध्यमानमपि अपीडयन् बोधयेत्, न भाषादौ दोषेण बिडम्बयेत्, न दीर्घयेत्, प्रतिपूर्णभाषी, सम्यगर्थदशी, आशाशुद्धाभियोगी, पापविवेकाभिसन्धिः, यथोदितशिक्षः, नातिबेलवादी, अदृष्टिदोपीभाषकः,अलूषकोऽप्रच्छन्नभा
सुत्ताणि
~74~